SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ.१ स्. १ अ. १० उच्चारप्रस्नवणविधेनिरूपणम् ८६५ वा वर्तते तर्हि 'अन्नयरंसि वा' अन्यतरस्मिन् वा अन्यस्मिन् वा 'तहप्पगारंसि थंडिलंसि' तथाप्रकारे-पुरुषान्तरास्वीकृते स्थण्डिले 'नो उच्चारपासवणं वोसिरिज्जा' नो उच्चारप्रस्त्र वणम्-मलमूत्रत्यागं व्युल्स जेत् - कुर्यात्, 'अह पुण एवं जाणिज्जा' अथ पुनर्यदि एवम्वक्ष्यमाणरीत्या जानीयात्-'पुरिसंतरकडं जाव बहिया नोहडं' पुरुषान्तरकृतम्-अन्यपुरुष स्वीकृतम् यावद्-अन्योपभुक्तम् बहिर्नीतम् स्थण्डिलं वर्तते तर्हि 'अन्नयरंसि वा तहप्प. गारंसि थंडिलंसि' अन्यतरस्मिन् वा-अन्यस्मिन् वा तथाप्रकारे-पुरुषान्तरस्वीकृते स्थण्डिले 'उच्चारपासवणं वोसिरिज्मा' उच्चारप्रस्रवणम्-मलमूत्रपरित्यागं व्युत्सृजेत्-कुर्यात् 'से भिक्खू वा भिक्खुणी वा' स भिक्षुर्वा भिक्षुकी वा 'से जं पुण थंडिलं जाणिज्जा' स यत पुनः स्थण्डिलं जानीयात् 'अस्सिाडियाए कयं वा कारियं वा पामिच्चियं वा' अस्वप्रतिज्ञया-साध्वर्थ स्थण्डिलं कृतं वा निर्मितं कारितं वा-अन्यद्वारा निर्मापितं प्रामित्यं वापयुदश्चनरूपेण गृहीतं 'छन्नं वा घटुं वा मटुं वा लित्तं वा' छन्नं वा-छादितं, घृष्टं वा धर्षितम् मृष्टं वा लिप्तं वा-उपलिप्तम् 'संमटुं वा संपधूवियं वा' संमृष्टं वा संप्रधूपितं वा धूपादिना सुवासितं सुगन्धयुक्तं कृतम् स्थण्डिलं यदि जानीयात्तर्हि 'अन्नयरंसि वा तहप्पगारंसि थंडिलं फिर भी प्रकारान्तर खास कर साधु के निमित्त सजधज कर बनाये हुए स्थण्डिल में साधु को मलमूत्र का परित्याग नहीं करना चाहिये यह बतलाते हैं-'से भिक्खू वा भिक्खुणी वा, से जं पुण थंडिलं जाणिज्जा'-वह पूर्वोक्त भिक्षु-संयमशील साधु और भिक्षुकी-साध्वी यदि ऐसा वक्ष्यमाणरूप से स्थण्डिल को जान लेकि-'अस्सि पडियाए कयं वा कारियं वा' अस्वपतिज्ञा से अर्थातू साधु के निमित्त स्थण्डिल को गृहस्थ श्रावकने किया है या करवाया है अर्थातू स्वयं निर्माण किया है या दूसरों के द्वारा निर्माण कराया है या 'पामिच्चियं वा' पैंचा उधार लेकर बनवाया है या 'छन्नं वा घट्ट वा मवा' आच्छा. दित किया है तथा चिकन करने के लिये स्थल भाग को घर्षित किया है या मृष्ट अर्थात् साफ सुथरा किया है अथवा 'लित्तं वा संमटुं वा संपधूवियं वा' गोमय गोषर मिट्टी वगैरह से उपलेपन किया है, या धूप अगर तगर वगैरह से ફરીથી પ્રકારાન્તરથી ખાસ કરીને સાધુને નિમિત્તે સજાવીને બનાવેલ સ્થંડિલ ભૂમિમાં साधुये मसभूत्रने त्या न ४२वा विषे सूत्र४।२ ४थन ४२ थे.-'से भिक्खू वा भिक्खुणी वा ते वात सयमशील साधु भने साथी से जं पुण थंडिलं जाणिज्जा' ने स्थउिस मूभिने । १क्ष्यमा शते 'अस्सि पडियाए कयं वा कारियं वा' ५२५ प्रतिज्ञाथी अर्थात् साधुना નિમિત્તથી સ્પંડિલને ગૃહસ્થ શ્રાવકે બનાવેલ છે અથવા બનાવરાવેલ છે. અર્થાત, પિતે બનાવરાવ્યું છે. કે બીજાની પાસે બનાવેલ છે. કે ઢાંકેલ છે. તથા સરખું કરવા માટે स्थ लगने 'घट्ट वा मद्रं वा' धसेन छ मा२८ अर्थात् सा सु५ ४शन सु४२ मनावर छ 'लित्तं वा' ५२छ। भाटीया सीप छे. अथवा 'संम₹ वा' मारेस छ, 'संपधुपिय वा' आ० १०९ શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy