SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ रूपणम् ७५ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ३ सू० ३० पिण्डैषणाध्ययननिरूपणम् मूलम्-से भिक्खू वा, भिक्खुणी वा, अन्नयरिं संखडि सुच्चा निसम्म संपहावइ उस्सुयमूएण अप्पाणेणं, धुवा संखडी, नो संचाएइ तत्थ इयरेयरेहिं कुलेहि सामुदाणियं एलियं वेसियं पिंडवायं पडिग्गाहिता आहारं आहारित्तए, माइट्ठाणं संफासे, णो एवं करिज्जा । से तत्थ कालेण अणुपविसित्ता तस्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिगाहित्ता आहारं आहारिजा ॥सू० ३०॥ छाया-स मिक्षुर्वा भिक्षुकी या अन्यतरां संखडिं श्रुत्वा निशम्य संप्रधावति, उत्सुकभूतेम आत्मना, ध्रुवा संखडिः, नो शक्नोति तत्र इतरेतरेभ्यः कुलेभ्यः सामुदानिक (भैक्षम्) एषणीय वैषिकं पिण्डपातं परिगृह्य आहारम् आहर्तुम् मातृस्थानं संस्पृशेत्, न एवं कुर्याम् । स नत्र कालेन अनुपविश्प तत्र इतरेतरेभ्यः कुलेभ्यः सामुदानिकं ( भैक्षम् ) एपणीयम् वैषिकं पिण्डपातं प्रतिगृह्य आहारम् आहारयेत् ।। सू० ३०॥ टीका-पूर्वोक्तरीत्या संखडिः शारीरिकस्वास्थ्यं नाशयति मानसिकचिन्तनश्य' वर्धयति समाराधिताध्यात्मिकसाधनादि सर्व नाशयति तस्मात् साधनां संखडिस्थानाभिमुखं गमनं निषिद्ध मिति विषयमधिकृत्य स्पष्टतया विशदीकृत्य प्रतिपादयितुमाह-'से भिक्खू या भिक्खुणी वा' स पूर्वोक्तो भिक्षुः भावभिक्षुर्वा भिक्षुकी वा 'अन्नयरिं संखडि सुच्चा' अन्यतराम् एकतराम् संखडिम् पुरःसंखडि वा पश्चात् संखडिं वा श्रुत्वा साक्षात् परम्प अब पूर्वोत्तरीति से प्रीतिभोज विशेषरूप संखडी शारीरिक स्वास्थ्य को बिगाडती है एवं मानसिक चिन्ता को बढाती है, और आध्यात्मिक साधना विगैरह सभी को नाश करती है इसलिये साधु और साध्वी को संखडी स्थान तरफ जाना मना किया गया है यह इस विषय को स्पष्ट करके विशदरूप से प्रतिपादन करते हैं-'से भिक्खू वा मिक्खुणी वा अनयरि' स वह भिक्षु-भाव साधु और भाव भिक्षुकी भाव साध्वी 'अन्नधरि' एकतर किसी भी संखडिं देवानी २७tथी ‘णो अभिसंधारेज्जा गमणाए' सभडीमा ४१ भाट यमा स५ । વિચાર પણ કરવો નહીં. સૂ૦ ૨૯ હવે પૂર્વોક્ત રીતે પ્રીતિભોજન વિશેષરૂપ સંખડી શારીરિક સ્વાથ્યને બગાડે છે તથા માનસિક ચિંતા વધારે છે. અને અધ્યાત્મિક સાધના વિગેરેને નાશ કરે છે. તેથી સાધુ કે સાવીને સંબડી સ્થાન તરફ જવાને નિષેધ કરેલ છે. એ વિષય સ્પષ્ટ કરીને તેનું વિશદ રૂપે પ્રતિપાદન કરતાં સૂત્રકાર કહે છે. साथ-से भिक्खू वा भिक्खुणी वा' ते पूर्वोत साधु साध्वी 'अण्ण यरिं' में ५) समर 'सुच्चा' aieीन या ते नि शुल निमित्त समडी श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy