SearchBrowseAboutContactDonate
Page Preview
Page 842
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतरकंध २ उ. २ स. ७ सप्तम' अवग्रहप्रतिमाध्ययननिरूपणम् ८३१ अथापरा तृतीया प्रतिमा-प्रतिज्ञा अभिग्रहरूपा प्ररूप्य ते 'जस्सणं भिवखुरस एवं भवई'यस्य खलु भिक्षुकस्य एवं मनसि विचारो भवति-'अहं च खलु अण्णेसि भिक्खूणं अट्ठाए उग्गरं उम्गिहिस्सामि' अहं च खलु अवग्रहयाचको भिक्षुः अन्येषां भिक्षुकाणाम् अर्याय निमित्ताय-अवग्रहम् अवग्रहीष्यामि किन्तु 'अन्नेसिं च उग्गहे उग्गहिए नो उपल्लिस्सामि' अन्येषां च भिक्षकाणाम् अवग्रहे अवगृहीते सति नो उपालयिष्ये-बन्स्यामि तच्चा पडिमा' इति तृतीया प्रतिमा-अभिग्रहरूपा प्रतिज्ञा बोध्या, 'अहावरा चउत्था पडिमा' अथापरा चतुर्थीप्रतिमा प्ररूप्यते-'जस्स णं भिवखुस्स एवं भवई' यस्य खलु भिक्षुकस्य एवम्-मनसि विचारो भवति-'अहं च खलु अण्णेसिं भिक्खूणं अट्ठाए नो उग्गहं उग्गिहिस्सामि' अहं च खलु अवग्रहयाचकः साधुः अन्येषां भिक्षुकाणाम् अर्थाय-निमित्ताय नो अवग्रहम् अवग्रहीष्यामः, अर्थात् अवग्रह को बतलाते हैं-'जस्स णं भिवखुस्स एवं भवई'-जिस भिक्षुक संयमशील साधु को ऐसा वक्ष्यमाण रूप से मन में विचार होता है कि 'अहं खलु 'अण्णेसिंच उग्गहं उग्गहिए' में दूसरे साधुओं के निमित्त अवग्रह की 'उग्गिहिस्सामि' याचना करूंगा, किन्तु 'अन्नेसि च उग्गहे उग्गहिए' दूसरे साधुओं के अवग्रह गृहीत होने पर 'नो उवल्लिस्सामि' मैं उनके गृहीत अव. ग्रह में निवास नहीं करूंगा, 'तच्चा पडिमा' यह तीसरी अभिग्रह रूप प्रतिमा का स्वरूप है। अब चौथो अभिग्रह रूप याचना अर्थात् प्रतिमा का स्वरूप बतलाते हैं'अहावरा चउत्था पडिमा' अब अन्य चौथी प्रतिज्ञा रूप प्रतिमा का स्वरूप कहते हैं कि-'जस्सणं भिक्खुस्स एवं भवइ' जिस भिक्षुक अर्थात् संयमशील साधु को इस वक्ष्यमाण रूप से मन में विचार होता है कि 'अहं च खलु अन्नेसिं भिक्खूणं अट्ठाए' मैं अन्य दूसरे भिक्षुक साधुओं के निमित्त 'नो उग्गहं उग्गिहिस्सामि' अवग्रह अर्थात् काल હવે ત્રીજી પ્રતિજ્ઞા રૂપ પ્રતિમા અર્થાત અવગ્રહનું કથન કરે છે. 'जस्स णं भिक्खुस्स एवं भवइ रे साधुने मेवा प्रा२ नाविया२ माये हैं 'अहं च खलु अण्णेसिं भिवखणं अट्ठाए उगह उग्गिहिस्साभि' हु भी साधुना निभित्रो अपअनी यायना ४२० ५२'तु 'अण्णेसि च उग्गहे उगाहिए' मीon साधु माटे 44 ७५ श तमना भाटे ५९९ रेस अपमा 'नो उबल्लिस्सामि' निवास ४२० नही 'तच्चा पडिमा' | Aq ३५ त्री प्रतिभानु २१३५ छे. वे याथी सवड ३५ यायन। अर्थात् प्रतिभानु २१३५ मताव छ. 'अहावरा चउत्था पडिमा' हुवे याथी प्रतिज्ञा ३५ प्रतिभानु २५३५ मतापामां आवे छे. 'जस्स णं भिक्खुम्स' रे साधुन 'एवं भवई' सेवा विया२ मा ३-'अहं च खलु अन्नेसिं भिक्खूणं अट्ठाए' मा साधुमे। माटे अप मात सापनी यायना श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy