SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. २ सू. ७ सप्तम अवग्रहप्रतिमाध्ययननिरूपणम् ८२७ स्स एवं भवइ - अहं च खलु अप्पणो अट्ठाए उग्गहं च उग्गिहिस्सामि, नो दुपहं नो तिपहं नो चउन्हं नो पंचपहं पंचमा पडिमा५, अहावरा छट्टा पडिमा जस्स एवं उगहे उवल्लिइज्जा जे तत्थ अहासमन्नागए इकडे वा जाव पलाले तस्स लाभे संबसिज्जा तस्स अलाभे उक्कुओ वा नेसज्जिओ वा विहरिज्जा, छट्टा पडिमा ६, अहावरा सत्तमा पडिमा जे भिक्ख अहासंथडमेव उग्गहं जाइज्जा, तं जहा - पुढवि सिलं वा कट्ठसिलं वा अहासंथडमेव तस्स लाभे संते संबसिजा, तस्स अलाभे उक्कुडुओ वा नेसजिओ वा विहरिजा, सत्तमा पडिमा ७, इच्चे यासि सत्तहूं पडिमाणं अन्नयरं जहा पिंडेसणाए ॥ सू० ७ || छाया - स भिक्षु भिक्षुकी वा आगन्त्रागारेषु वा आरामागारेषु वा गृहपतिकुलेषु वा पर्यावसधेषु वा यावद् अत्रगृहीते येषां तत्र गृहपतीनां वा गृहपतिपुत्राणां वा इत्येतानि आयतनानि उपातिक्रम्य अथ भिक्षुर्जानीयात् - आभिः सप्तमिः प्रतिमाभिः अवग्रहम् अवग्रहीतुम्, तत्र खलु इयं प्रथमा प्रतिमा-स आगन्त्रागारेषु वा भारामागारेषु वा गृहपतिकुठेषु वा पर्याबस वा अनुविचिन्त्य अवग्रहं याचेत यावद् विहरिष्यामः प्रथमा प्रतिमा । अथापरा द्वितीया प्रतिमा -यस्य खलु भिक्षुकस्य एवं भवति - अहं च खलु अन्येषां मिक्षुकाणाम् अर्थाय अवग्रहम् अवग्रहीष्यामि, अन्येषां भिक्षूणाम् अवग्रहे अवगृहीते उपालयिष्ये, द्वितीया प्रतिमा २, अथापरा तृतीया प्रतिमा -यस्य खलु भिक्षुकस्य एवं भवति - अहं च खलु अन्येषां भिक्षुकाणाम् अर्थाय अवग्रहम् अवग्रहीष्यामि अन्येषां भिक्षुकाणाम् अवग्रहे अवगृहीते नो उपालयिष्ये, तृतीया प्रतिमा ३, अथापरा चतुर्थी प्रतिमा-यस्य खलु भिक्षुकस्य एवं भवति - अहं च खलु अन्येषां भिक्षुकाणाम् अर्थाय नो अवग्रहम् अवग्रहीष्यामि, अन्येषां च भिक्षुकाणाम् अवग्रहे अवगृही ते उपालयिष्ये, चतुर्थी प्रतिमा ४, अथापरा पञ्चमी प्रतिमा-यस्य खलु भिक्षुकस्य एवं भवति - अहं च खलु आत्मनः अर्थाय अवग्रहम् च अवग्रहीष्यामि नो द्वयोः नो त्रयाणाम् नो चतुर्णाम् नो पञ्चानाम्, पञ्चमी प्रतिमा ५, अथापरा षष्ठी प्रतिमा-यस्य एवं अवग्रहम् उपालयिष्ये यस्तत्र यथा समन्यागतः उत्कटो वा यावत् पलालः तस्य लाभे सवत्स्यामि, तस्य अलाभे उत्कुक्कुटो वा निषण्णो वा विहरिष्यामि, षष्ठी प्रतिमा ६, अथापरा सप्तमी प्रतिमा - समिक्षुः यथासंस्तृतमेव अवग्रहम् याचेत, तद्यथा पृथिवीशिला वा काष्ठशिला बा यथासंस्तृतमेव तस्य लाभे सति संवसेत्, तस्य अलाभे उत्कुक्कुटो वा निषण्णो वा विहरेत्, सप्तमी प्रतिमा, ७ इत्येतासां सप्तानां प्रतिमानाम् अन्यतराम् यथा पिण्डैषणायाम् ॥ स्० ७|| टीका - अथ अवग्रहविषयक सप्ताभिग्रहरूप प्रतिज्ञास्वरूपाणि प्ररूपयितुमाह - ' से भिक्खू શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy