SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. ३ सू० २९ पिण्डैषणाध्ययननिरूपणम् ७१ चेवेगइओ साइज्जिज्जा, अकरणिज्जं चेयं संखाए । एते आयतणाणि संति संचिज्जमाणा पच्चवाया भवंति, तम्हा से संजए णियंठे तहप्पगारं पुरे संखडि वा, पच्छा संखडिं वा संखडि संखडिपडियाए णो अभिसंधारिज्जा गमणाए ॥सू० २९॥ ___ छाया-इह खलु भिक्षुः गृहपतिभिर्वा, गृहपत्नीभिर्वा, परिव्राजकैर्वा, परिवजिकाभिर्वा, एकध्यं सार्द्धम् सीधुं पातुं भोः ! व्यतिमिश्रं हुरत्या वा उपाश्रयं प्रत्युप्रेक्षमाणो न लभेत, तमेव उपाश्रयं संमिश्रीभावमापधेत, अन्यमना वा समत्तः विपर्यासीभूतः स्त्रीविग्रहे वा, क्लीबेवा तं भिक्षुमुपसंक्रम्य ब्रूयात्-आयुष्मन् । श्रमण ! अथारामेवा, अथोपाश्रये वा, रात्री वा, विकाले चा, ग्रामधर्मनियन्त्रितं कृखा रहसि मैथुनधर्मपरिचारणया प्रवर्तामहे, नां चैव एकाकी अभ्युपगच्छेत्, अकरणीयं चेदं संख्याय एतानि आदानानि (आयतनानि) सन्ति संघीयमानानि प्रत्यपाया भवन्ति, तस्मादसौ संयतो निग्रन्थः तथाप्रकागं पुरः संखडिं वा पश्चात् संखडि वा संखडि संखडिप्रतिज्ञया नाभिसंधारयेद् गमनाय" ॥सू० २९॥ इति । टीका-अथ पूर्वोक्तं संखडिगतभक्तादिकं कथं कर्मबन्धनहेतुरिति प्रतिपादयितुमाह'इह खखु भिक्खू गाहावइहिवा' इह खलु इति वाक्यालंकारे निश्चयेवा, अरिमन संखडिस्थाने भवेवा एते वक्ष्यमाणा अपाया भवन्ति पारलौकिकास्तु दुर्गतिगमनादयः अपाया बोध्याः, तानेव ऐहलौकिकान् अपायान् प्रतिपादयन्नाह-स किल भिक्षुः भिक्षाशीलः साधुः गृहपतिभिः 'गाहावइणी हिं वा' गृहपत्नीभिः गृहपतिभाभिर्वा 'परिवायएहि का टीकार्थ-अब पूर्वोक्त संग्खडीगत भक्तादि कैसे कर्मबन्धन का कारण होता है यह प्रतिपादन करते है-इह खलु-इस संखडि स्थान में साधु को जाने से इस लौकिक संसार में जो वक्ष्यमाण अभी कहे जाने वाले 'अपाय-होते हैं और परलोक में दुर्गति गमनादि अपाय होते हैं उन्हीं ऐह लौकिक अपायों को बतलाते हुए कहते हैं-'भिक्खू' वह भिक्षु भिक्षाशील साधु 'गाहावइहिं वा'-गृहपति गृहस्थों के साथ या 'गाहावईणीहिं वा' या गृहपत्निभिः 'गृहपति की पत्नी भार्या के साथ या 'परिवायएहिं' परिव्राजकों संन्यासियों के साथ या 'परिवाइयाहिंसद्धिं' परिवाजि - હવે પૂર્વોક્ત સંખડીગત ભક્તદિ કેવી રીતે કર્મબંધનનું કારણ હોય છે તેનું પ્રતિપાદન કરતા સૂત્રકાર કહે છે. टी. -'इह खलु भिक्खू गाहावइहिं वा' 21 सी स्थानमा साधुना पाथी આ લૌકિક સંસારમાં આગળ કહેવાનારા ઘણા અપાયો થાય છે. તથા પરલેકમાં દુર્ગતિ ગમનાદિ અપાય થાય છે. એ એહલૌકિક અપાયોને બતાવતાં કહે છે. તે સાધુ કે સાધ્વી स्थानी साथै अथवा 'गाहावइणि वा' उपातिनी पत्निनी साथे अथवा 'परिवायएहिं वा' संन्यासीयानी साथै मथ। 'परियाइयाहिं' सन्यासीहायानी साथे 'एगज्जं सद्धि से साये श्री. आया। सूत्र : ४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy