SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ आचारांग सूत्रे मूलम् - से भिक्खू वा भिक्खुणी वा आगंतागारे या आरामागारेसु वा गाहावइकुलेसु वा परियावहेसु वा अणुवीइ उग्गहं जाइजा, जे तत्थ ईसरे जे तत्थ समहिट्ठए ते उग्गहं अणुन्नविज्जा कामं खलु आउसोत्ति ! अहालंं अहा परिन्नायं वसामो जाव आउसो ! आउसंतस्स उवग्गहे जाव साहम्मिया एइ तावं उग्गहं उग्गिहिस्सामो, तेrपरं विहरिस्सामो, से किं पुण तत्थोग्गहंसि एवाग्गहियंसि जे तत्थ साहम्मिया सभोइया समणुन्ना उवागच्छिज्जा जे तेण सयमेसित्तए असणे वा पाणे वा खाइमे वा साइमे वा तेण ते साहम्मिया संभोइया समणुन्ना उवनिमंतिज्जा, नो चेत्रणं परवडियाए ओगिज्झिय ओगिज्झिय उवनिमंतिज्जा ॥ सू० १ || , छाया - स भिक्षुर्वा भिक्षुकी वा आगन्त्रगारेषु वा आरामागारेषु वा गृहपतिकुलेषु वा पर्यावसथेषु वा अनुविचिन्त्य अवग्रहम् याचेत, यः तत्र ईश्वरः यः तत्र समधिष्ठाता सः अवग्रहम् अनुज्ञापयेत्, कामं खलु आयुष्मन् ! यथालब्दं यथापरिज्ञातम् वसामः, यावत् - आयुमन् यावत् आयुष्मतः अवग्रहः यावत् साधर्मिकाः आयान्ति तावद् अवग्रहम् अवहीष्यामः, तेन परं विहरिष्यामः स किं पुनः तत्र अवग्रहे अवगृहीते येतत्र साधर्मिकाः, सांभोगिकाः, स मनोज्ञाः, उपागच्छेयुः ये तेनैव स्वयमेषितव्याः, अशनं वा पानं वा खादिमं वा स्वादिमं वा तेन तान् साधर्मिकान् सांभोगिकान् समनोज्ञान् उपनिमन्त्रयेत्, नो चैत्र खलु परानीतम् अवगृह्य अवगृह्य उपनिमन्त्रयेत् ॥ सू० २ ॥ टीका - पुनरपि प्रकारान्तरेण अवग्रहं प्ररूपयितुमाह - ' से भिक्खू वा भिक्खुणी वा' स भिक्षु भिक्षुकी वा 'अगंतागारेषु वा' आगन्त्रगारेषु वा - अतिथिशालासु धर्मशाळारूपासु 'आरामागारे वा' आरामागारेषु वा उद्यमस्थितशालासु 'गाहावइकुलेसु वा' गृहपतिकुलेषु ७८४ फिर भी दूसरे प्रकार से आज्ञा ग्रहण करने का ही निरूपण करते हैंटीकार्थ- 'से भिक्खू वा, भिक्खुणी वा' वह पूर्वोक्त भिक्षु संयमशील साधु और भिक्षुकी साध्वी 'आगंतागारेसु वा' धर्मशालारूप अतिथि शालाओं में या 'आरामागारे वा' आरामागारों में अर्थात् उद्यान बगीचा में विद्यमान शाला હવે પ્રકારાન્તરથી આજ્ઞા ગ્રહણ કરવાનું જ નિરૂપણ કરે છે. अर्थ- 'से भिक्खू वा भिक्खुणी वा' ते पूर्वोस्त संयमशील साधु भने साध्वी 'आगंत|गारेसु वा आरामागारेसु वा' अतिथि शाना भेटले } धर्मशाणामां अथवा उद्यान जगीयामां अथवा 'गाहावइकुलेसु वा' गृहस्थ - श्रावना घरमा अथवा 'परियावसहेसु वा ' શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy