SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. २ सू० १ सप्तम अवग्रहप्रतिमाध्ययननिरूपणम् ७८३ उपकरणभूतम् ऊर्णाकम्बलादिकं वा 'जाव चम्मछेयणगं वा' यावत् चर्मच्छेदन कं वा नखकर्तनीरूपम् भवेत् 'तेसि पुन्वामेव उग्गहं अणणुन्नविय' तेषां खलु छत्रकचर्मच्छेदनकादीनां पूर्वमेव अवग्रहम् - अनुमतिरूप ज्ञाम्, अननुज्ञाप्य - अगृहीत्वा 'अपडिलेहिय अपडिले हिय' अप्रतिलिख्य अप्रतिलिख्य - प्रतिलेखनम् अकृत्वेत्यर्थः ' अपमज्जिय अपमज्जिय' अप्रमृज्य अप्रमृज्य - प्रमार्जनम् अकृत्वा 'नो उग्निहिज्जा' नो अवगृह्णीयात् सकृदपि ग्रहणं न कुर्यात् 'परिगडिज्ज वा' परिगृह्णीयाद वा अनेकवारं वा न ग्रहणं कुर्यात्, अपितु 'तेसि पुन्नामेन उग्गहं जाइज्जा' तेषां छत्रचर्मच्छेदनकादीनाम् ग्रहणार्थम् पूर्वमेव अवग्रहम् - अनुमतिम् आज्ञाम् यात, अथ च 'अणुनविय पडिलेहिय' अनुज्ञाप्य - आज्ञां गृहीत्वा प्रतिलिख्य - प्रतिलेखनं विधाय 'पमज्जिय' प्रमृज्य - प्रमार्जनं कृत्वा 'तओ संजयामेव उग्गिहिज्ज वा परिगिहिज्ज ar' ततः- तदनन्तरम् आज्ञादिग्रहणानन्तरमित्यर्थः संयतमेव-यतनापूर्वमेव अवगृह्णीयाद् वासकृद् वा ग्रहणं कुर्यात्, परिगृह्णीयाद् वा अनेकशो वा ग्रहणं कुर्यादिति भावः ॥ सू० १ ॥ पास जो वर्षा जल वगैरह को रोकने के लिये उपकरण भूत छाता हो या 'जाव चम्मच्छेषणगं वा' ऊर्णा कम्बल वगैरह हो या यावत् चर्मछेदनक हो या नख कर्तनी - नहरनी हो 'तेसिं पुव्वामेव उग्गहं अणणुन्नविय' उन छत्र कम्बल नहरनी वगैरह के लिये पहले ही अनुमति के बिना अर्थात् अनुमति नहीं लेकर तथा 'अपडलेहिय' अपडिलेहिय' प्रतिलेखन नहीं करके या 'अपमजिय अपज्जिय' प्रर्माजन नहीं करके एक बार भी 'नो उग्गिहिज्जा' ग्रहण नहीं करे एवं अनेक बार भी 'परिगिहिज्जवा' ग्रहण नहीं करे अपितु 'तेसिं पुन्वामेव उग्गहं जाइज्जा वा' उन छत्र कम्बल नहरनी वगैरह उपकरण की आज्ञा मांगे और अनुमति लेकर और 'अणुवि पडिलेहिय पमजिय' प्रतिलेखन करके तथा प्रमार्जन करके 'तओ संजयामेव उग्गहिज्ज वा' यतना पूर्वक ही एकबार या 'परिगिव्हिज वा' अनेक वार ग्रहण करे अर्थात् आज्ञा के बिना उन उन छत्र चर्मछेदन का ग्रहण नहीं करे। सू. १ | साथै पोते दीक्षाग्रह ४ छे. 'तेसि पि जाई छत्तगं वा मे साधुयोनी पांसे मे १२ - સાદને રોકવા માટે ઉપકરણ રૂપ છત્ર ડેાય કે ઉનની કાંબળ વિગેરે હાય અથવા ‘જ્ઞાપ चम्मछेयगं वा' यावत् सर्म न होय ना भायवानी नरेश होय ' तेर्सि पुब्वामेव अणुवि' मे छत्र मंञण नरेशी विगेरे भाटे हेसां अनुभति सीधा विना मने 'अपडलेहिय अपडिलेहिय' प्रतिबेमन र्या विना ! ' अमज्जिय अपम्मज्जिय' प्रार्थन विना 'नो उग्गिहिज्जा' खेवार ४२' नहीं 'परिणिहिज्ज वा' तथा नेवार यशु श्रई १२वा नहीं. 'तेसिं पुत्रामेव उग्गहं जाइज्जा' परंतु मे छत्रम विगेरे उपरशुनी पहेलेथी भाज्ञा भागदी भने 'अणुष्णविय पडिलेहिय' मनुभति बने तथा प्रतिसेन उरीने तथा 'पमज्जिय' प्रभान ने 'तओ संजयामेव ' ते पछी संयम यूर्व ४४ ' उग्गिहिज्ज वा परिगिव्हिज्ज वा' ४ वार अगर अनेकुवार અહેણુ કરવું' અર્થાત્ આજ્ઞા મેળવ્યા વિના છત્ર વિગેરે ગ્રહણ કરવા નહીં ! સૂ. ૨૦ ॥ શ્રી આચારાંગ સૂત્ર : ૪ -
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy