SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. २ सू० ३ षण्ड' पात्रैषणाध्ययननिरूपणम् ७७५ पडिग्ग' उदकयुक्तम् - शीतोदकबिन्दुयुक्तम् सस्निग्धं वा पतद्ग्रहम् - पात्रम् 'नो आमज्जिज्ज वा पमज्जिज्ज वा' नो आमृज्याद् वा प्रमृज्याद् वा शीतोदकविन्दुयुक्तस्य स्निग्धस्य वा तथाविधस्य पात्रस्य आमार्जनं प्रमार्जनं वा न कुर्यादितिभावः 'अहपुण एवं जाणिज्जा' अथयदि पुनरेवं जानीयात् - 'विगओदर मे पडिग्गहए' विगतोदकम् - शीतोदकरहितं मे मम पतद्ग्रहम् - - पात्रं संजातम् एवं छिन्नसिणेहे' छिन्नस्नेहम्-स्नेहरहितं मे पात्रं संजातम् इत्येवं यदा जानीयात् तदा 'तहप्पगारं पडिग्गहं' तथाप्रकारम् - तथाविधम् शीतोदकविन्दु स्नेहरहितं तद्ग्रहम् - पात्रम् 'तओ संजयामेव' ततः संयतमेव यतनापूर्वकमेव 'आमज्जिज्ञ्ज वा जाव पयाविज्ज वा' आमृज्याद् वा यावत् प्रमृज्याद् वा, आतपे आतापयेद् वा प्रतीपयेद्वा एतावता स साधुः शीतोदकार्द्रस्य स्निग्धस्य वा पात्रस्य आमार्जनादिकं न कुर्यात् किन्तु किञ्चित् शुष्कस्य तत्पात्रस्य आमार्जनादिकं कुर्यादिति फलितम् ' से भिक्खू वा भिक्खुणी वा' समिक्षुत्र भिक्षुकी वा 'गाहावइकुलं पविसिउकामे' गृहपतिकुलं प्रवेष्टुकामः उदउल्लं वा, ससिद्धं वा, पडिग्गहं' वह पूर्वोक्त भिक्षु संयमशील साधु और भिक्षुकी साध्वी शीतोदक बिन्दु युक्त और स्निग्ध पात्र को 'नो आमज्जिज्जया' पमज्जिज्ज वा' आमार्जन और प्रमार्जन नहीं करे किन्तु यदि 'अह पुण एवं जाणिज्जा' वह साधु ऐसा जान ले की 'विगओदए मे पडिग्गहए एवं छिन्नसि हे' मेरा पात्र शीतोदक से रहित हो गया है और स्नेह रहित हो गया है तब इस प्रकार जान लेने पर 'तहप्पगारं पडिग्गहं तओ संजयामेव' उस पात्र को शीतोदक रहित होने से यतना पूर्वक ही 'आमज्जिज्ज वा जाव' आमार्जन और प्रमार्जन करे और यावत् 'पयाविज्ज वा आतप में आतापन और प्रतापन करे अर्थात् वह साधु शीतोदक से आर्द्र गीला तथा स्निग्ध पात्र को आमार्जन और प्रमार्जन नहीं करे किन्तु कुछ शुष्क उस पात्र को आमर्जनादि कर सकता है । 'से भिक्खू वा, भिक्खुणी वा गाहावइकुलं पविसिडचीवु' नहीं'. 'से भिक्ख वा भिक्खुणी वा' ते पूर्वोक्त संयमशील साधु भने साध्वी 'उदउल्लं वा ससिणिद्धं वा' ठंडा पाणीना मिहुवाणा भने मिना पडिग्गह' पात्रने 'नो अमज्जिज्ज वा पमज्जिज्ज वा समर्थन अने प्रमान रखा नहीं' 'अहू पुण एवं जाणिज्जा' परंतु ले ये साधुना लगुवामां म आवे है - 'त्रिगओदर मे पडिहए' भा३ यात्र ठंडा पाणी विनानु' थ गयेस छे. 'एवं छिन्नसिणेहे' भने लिनाश वगरतु थ गये छे. 'तहप्पारं पडिग्गह' तेवा प्रहारना पात्रने ठंडा पाणी विनानु' होवाथी 'तओ संजयामेव' यतना पूर्व' ०४ 'आमज्जिज्ज वा जाव पयाविज्ज वा' सामर्थन भने अभा ન કરવું. અને યાવત્ તડકામાં તપાવવું કે પ્રતાપન કરવું. અર્થાત્ એ સાધુએ ઠંડા પાણીથી ભીના તથા સ્નિગ્ધ પાત્રને આમન કે પ્રમાન કરવું. નહીં', પરંતુ સુકાઇ गयेस पात्रने समर्थन अभार्थना उरी सहाय छे, 'से भिक्खू वा भिक्खुणी वा' ते पूर्वो શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy