SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कध २ उ. २ सू० ३ षष्ठ पात्रैषणाध्ययननिरूपणम् ७७३ छाया-स भिक्षुर्वा भिक्षुकी वा गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविष्टः सन् यावत् पान याचेत, स्यात् तस्मै परः आहृत्य अन्तः पतदग्रहे शीतोदकं परिभाज्य निर्हत्य दद्यात्, तथाप्रकारं पतद्ग्रहम् परहस्ते वा परपात्रे वा अपामुकम् अनेषणीयं यावद् नो प्रतिगृह्णीयात, तच आहत्य प्रतिगृहीतं स्यात् क्षिप्रमेव उदके संहरेत्, स पतग्रहमादाय पानं परिष्ठापयेत्, सस्निग्धायां वा भूमौ नियच्छेत्, स भिक्षुर्वा भिक्षुकी वा उदकउल्लं वा सस्निग्धं वा पतद्ग्रहम् नो आमृज्यात वा यावत् प्रतापयेद् वा, अथ पुनः विगतोदकं मे पतद्ग्रहम् छिन्नस्नेह तथाप्रकारम् पतग्रहम् ततः संयतमेव आमृज्याद वा यावत् प्रतापयेद् वा, स भिक्षुर्वा भिक्षुकी वा गृहपतिकुलं प्रवेष्टुकामः पनद्ग्रहमादाय गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशेद् वा निष्क्रामेद वा, एवम् बहिः विचारमूमि वा विहारभूमि वा ग्रामाद् ग्रामान्तरं येत्, तीव्रदेशीया यथा द्वितीयायां वस्त्रेषणायां नवरम् अत्र पतद्ग्रहे, एतत् खलु तस्य भिक्षुकस्य भिक्षुक्या वा सामग्र्यम्, यत् सर्वाः समितः सहितः सदा यतेत, इति ब्रवीमि, सू० ३।। टीका-अथ पुनरपि प्रकारान्तरेण पात्रैषणां प्ररूपयितुमाह- से भिक्खू वा भिक्खुणी वा' स भिक्षुर्वा भिक्षुको वा 'गाहावइ कुलं पिंडवायपडियाए' गृहपतिकुलं पिण्डपातप्रतिज्ञयाभिक्षालाभार्थ 'जाव समाणे' यावत्-प्रविष्टः सन् यदि पानकं याचेत, तदा 'से परो आइटु अंतो पडिग्गहगंसि' तस्मै साधवे परो गृहस्थः आहृत्य-गृहाट बहिरानीय अन्तः पतद्ग्रहेस्वपात्राभ्यन्तरे यदि 'सीओदगं परिभाइत्ता' शीतोदकं परिभाज्य-विभज्य पृथकृत्य 'नीहटु दलइन्जा' निहत्य-तस्मात् स्वपात्राद् निःसार्य दद्यात् तर्हि तहप्पगारं पडिग्गहगं' अब फिर भी प्रकारान्तर से पात्रषणा का ही प्रतिपादन करते हैं टीकार्थ-'से भिक्खू वा भिक्खुणी वा, गाहावइकुलं पिंडवायपडियाए' वह पूर्वोक्त भिक्षु संयमशील साधु और भिक्षुकी साध्वी गृहपति-गहस्थ श्रावक के घर में पिण्डपात की प्रतिज्ञा से अर्थात् भिक्षाग्रहण करने की इच्छा से 'जाव समाणे' यावत् अनुप्रविष्ट होकर यदि पानक अर्थात् जलकी याचना करे और 'से परो आहटुअंतो पडिग्गहगंसि' उस साधु को यदि पर अर्थात् गृहस्थ श्रावक घर से बाहर लाकर अपने पात्र के अन्दर 'सीओदगं परिभाइत्ता' शीतोदक को विभक्त कर अर्थात् अलग कर 'निहट्टु दलज्जा ' उस अपने पात्र से निकाल ફરીથી પ્રકારાન્તરથી પાત્રપણાનું પ્રતિપાદન કરવામાં આવે છે. Astथ-से भिक्ख वा भिक्खुणी वा' ते पूरित सयभAle साधु भने साका पडवायपडियाए' गृहस्थ श्रावन १२मा तिनी प्रतिज्ञाथी अर्थात् लिखा हुए। ४२१ानी छायी 'जाव समाणे' यावत् मनुप्रविष्ट छन ने भनी यायना रे मने मे साधुने र 'से परो आहटु' ५२ अर्थात् २५ श्रा१४ घरनी पड२ पीने 'अंतो पडिग्गहगंसि' पाताना पानी म'४२ 'सीओदंग परिभाइत्ता' शीताने सलग २ 'निहदु' से पाताना पात्रमाथी मा२ ४ालीन 'दलइज्जा' मापे तो 'तहप्पगारं पडिग्गहगं' मे श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy