SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतकंस्ध २ उ. १ स्. १ षष्ठ' पात्रैषणाध्ययननिरूपणम् ७६७ च कृत्वा प्रतिगृह्णीयात् 'सअंडाई सव्वे आलावगा भाणियध्वा जहा वत्थेसणाए' साण्डानिअण्डसहितानि सप्राणानि सबीजानि सहरितानि सोदकानि सोत्तिङ्गपनकदकमृत्तिकामर्कटसन्तानानि पात्राणि अप्रासुकानि सचित्तानि अनेषणीयानि आधाकर्मादिदोषयुक्तानि मन्यमानो नो प्रतिगृह्णीयात् किन्तु अण्डादिरहितानि पात्राणि श्रद्धया दीयमानान्यपि साधये रोच्यमानानि यदि जानीयात् तर्हि तथाविधानि पात्राणि प्रामुकानि अचित्तानि एपणीयानि आधाकमोदिदोषरहितानि मन्यमानः साधुः प्रतिगृह्णीयादित्याशयेनोक्तम्-सर्व आलापकाः भणितव्याः यथा वस्वैपणायामुक्तास्तथैव पात्रैषणायामपि वक्तव्या इत्यर्थः 'णाणत्तं नानात्वम्नवरं-वस्तषणापेक्षया पात्रैषणायां विशेषस्तु-'तिल्लेण वा घयेण वा नवनीयेण वा बसाए वा' तैलेन वा घृतेन वा नवनीतेन वा-हैयङ्गी नेन, वसया वा-औषधिरसविशेषेण पात्रम् अभ्यज्यअभ्यञ्जनं कृत्वा यदि दद्यात् तहि अप्रासुकम् सचित्तम् अनेषणीयम् मत्वा नो प्रतिगृह्नीयात् 'सिणाणादि जाव अन्नयरंसि वा' स्नानादि यावत् कर्कलोघ्रचूर्णैः प्रघर्षणेऽपि तत् पात्रं नो प्रतिगृह्णीयात् अप्रासुकत्वाद अनेषणीयत्वाच्च । अपि तु अन्यतरस्मिन् वा-अन्यस्मिन् 'तहप्पगारंसि' तथाप्रकारे 'थंडिलंसि' स्थण्डिले दग्धस्थण्डिलादौ 'पडि लेहिय पडिले हिय' तथा प्रमार्जन करके 'पडिगाहिज्जा' ग्रहण करना चाहिये ‘स अंडाइं सव्वे आला. वगा भाणियव्वा' साण्डादि अर्थातू अण्ड सहित वगैरह के सभी पूर्वोक्त आलापक 'जहा वस्थेसणाए' जिस प्रकार वस्त्रैषणामें कहे गये हैं वैसे ही यहां पर भी पात्रषणा विषय में सम्यक प्रकार से विचार कर समझना चाहिये किन्तु'णाणतं तिल्लेणवा घयेण वा वस्त्रषणा से पात्रषणा में नानात्व विशेषता यही है कि तिल से या घृत से 'नवनीयेण वा वसाए वा' नवनीत से अर्थात् मक्खन से या वसा औषधि रस विशेष से पात्रको अभ्यञ्जन करके वह गृहस्थ साधुको दे तो ऐसा पात्र को अप्रासुक सचित्त और अनेषणीय आधाकर्मादि दोषों से युक्त समझकर नहीं ग्रहण करे इसी तरह 'सिणाणादि जाव अण्णयरंसि वा स्नानादिकर्क लोघ्र चूणों से प्रघर्षण करने पर भी उस पात्रको नहीं ग्रहण करे क्योंकि अप्रासुक सचित्त और अनेषणीय आधाकर्मादि दोषों से युक्त होने से संयम की विराधना होगी महमने महार ५३१५२ यतना पूर्व प्रतिमन तथा प्रमान शने 'पडिगाहिज्जा' पात्रने अ ४२११. 'सअंडाई सव्वे आलावगा भाणियव्या' सम' अर्थात सहित विगेरे सभी मा पूर्वारत माता५। 'जहा वत्थेसणाए' ले प्रमाणे वस्त्रपक्षाना पथनमा वाम भाव छे. २४ प्रभाग रही या २0 पात्र समयमा सम सेवा. 'णाणत्तं' परंतु १षणाना थनथी २॥ पात्राना थनमा विशेषता मे छे -'तिल्लेण वा घयेण वा नवनीयेण वा वसाए वा' तेथी अथवा धाथी अथवा भामथी अथवा सा अर्थात् ઔષધિ વિશેષથી પાત્રને ધોઈને જે ગૃહસ્થ સાધુને આપે તે અપ્રાસુક-સચિત્ત અષણીય माधाभास होणासभने अ५ ३२१॥ नही.. मेरा प्रमाणे 'सिणाणादि जाव अन्नવરસ ૬' નાનાદિ યાવત્ ક કે લેધન ચૂર્ણ વિશેષથી ઘસીને સાફ કરેલા પાત્ર આપે તે તેવા પાત્રો પણ લેવા નહીં કેમ કે-અપ્રાસુક-સચિત્ત અને અષણીય આધા श्री माया सूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy