SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ ७६४ आचारांगसूत्रे आलोचयेत्-विचारयेत् 'आउसंतो ! भगिणि !' आयुष्मन् ! आयुष्मति ! भगिनि ! 'नो खलु मे कप्पइ आहाकम्मिए' नो खलु मे-मह्यं साधवे कल्पते आधाकर्मिकम्-आधार्मिकदोषयुक्तम् 'असणे वा पाणे वा खाइमे वा साइमे वा भुत्तए वा पायए वा' अशनं वा पानं वा खादिमं वा स्वादिमं वा एतच्चतुर्विधम् आहारजातं भोक्तुं वा पातुं वा न कल्पते इति पूर्वेणान्वयः, तस्मात् 'मा उवकरेहि मा उवक्खडे हि' मा उपकुरु-अशनादिकं मा सम्पादय, मा उपस्कुरुपात्रम् अशनादिभिः मा परिपूरय इत्यर्थः 'अभिकंखसि मे दाउं' अभिकाङ्क्षसि-वाञ्छसि मे-मह्यं पात्रं दातुम् तर्हि 'एमेव दलयाहि' एवमेव-अशनादिभिः पूरणं विनैव देहि, ‘से से जयंतस्स' तस्मै खलु साधवे एवम्-उक्तरीत्या वदते-भाषमाणाय 'परो असणं वा पाणं वा खाइमं वा साइमं वा' परो-गृहस्थः अशनं वा पानं वा खादिम वा स्वादिमं वा 'उवकरित्ता' उवक्खडित्ता' उपकृत्य-विधाय सम्पाद्येत्यर्थः उपस्कृत्य-परिपूर्य अशनादिभिः पूरयित्वा पात्र देना उचित नहीं है ऐसा शब्द सुनकर 'से पुव्यामेव आलोइज्जा' वह साधु पात्र लेने से पहले ही विचार कर कहे कि 'आउसंतो भगिणि' हे आयुष्मन् ! गृहस्थ श्रावक ! अथवा हे आयुष्मति ! भगिनि ! बहन ! 'नो खस्नु मे कप्पा आहाकम्मिए' मुझको अर्थात् मेरे जैसे साधुको आधाकर्मादि दोष युक्त 'असणे वा पाणे वा' अशनादि चर्तुविध आहारजात 'भुत्तए वा पायए वा' खाने पीने के लायक नहीं होता है 'मा उवकरेहि' इसलिये मेरे जैसे साधु के लिये अशनादि चतुर्विध आहार जात को मत बनाओ और 'मा उवक्खडेहि' अशनादि चर्तुविध आहारजात से पात्र को भी परिपूर्ण मत करो 'अभिकंखसि मे दा'-यदि तुम मुझको पात्र देना चाहते हो तो 'एमेव दलयाहि' ऐसे ही अर्थात् पात्र को अशनादि चतुर्विध आहारजात से परिपूर्ण किये बिना ही दो 'से सेवं वयंतस्स' इस प्रकार बोलते हुए उस साधु को यदि 'परो असणं या पाणं या खाइमं वा साइमं वा' गृहस्थ श्रावक अशनादि चतुर्विध आहारजात को 'उवक-- पहा - पियार ४शन ४ 'आउसंतो! भगिणि' 3 भायुभन् ! २५ श्राप ! मया र आयुष्मति ! अडेन ! 'नो खलु कप्पइ आहाकम्मिए असणे वा पाणे वा खाइमे वा साइमे वा' भने अर्थात् मा। २। साधुभाने मायामि घोषणा सशन यत' विध मा२ and 'भुत्तए वा पायए वा' मा पापाने योग्य नया डात. तथा भा२॥ २१साधुसी भाट मशन यतुविध मा।२ गत 'मा उवकरेहि' मनावो नहातमा 'मा उवक्खडेहि' मना यतुविध माहार तथा यात्रने ल नही 'अभिकंखसि मे दाउ' ने तमे भने पात्रो मा५५॥ ४२७॥ डोतो अभने, 'एमेव दलयाहि' भ०४ अर्थात् पात्रने मनाहि यतुविध 8२ तथा मर्याविना आपो. 'से सेवं वयं तस्स परो' से प्रमाणे उता को साधुनने ७२५ श्राप ! 'असणं वा पाणं वा खाइमं वा साइमं वा' मशन यतुविध माह त 'उपकरित्ता उवक्खडित्ता' मनावीर 'सपाणं सभोयणं पडि श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy