SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कघ २ उ. १ सू०१ षष्ठ पात्रैषणाध्ययननिरूपणम् ७५७ पिण्डैषणायामुक्तं तथैव अत्रापि नो एवम्-वक्ष्यमाणरीत्या वदेत्-मिथ्याप्रतिपन्नाः खलु एतेभयत्रातारः साधवः अहमेकः सम्यक्प्रतिपन्नः इत्येवं न देदित्यर्थः, अपितु यश्च अहमस्मि एतां प्रतिमा प्रतिपद्य खलु विहरामि सर्वेऽपि एते खलु साधवो जिनाज्ञायाम् उपस्थिताः अन्योन्यसमाहिताः खलु विहरन्ति इत्येवं वदेदिति भावः । ‘से णं एयाए एसणाए एसमाणं पासित्ता' 'तं खलु साधुम् एताः-उपयुक्तरूपाः चतस्रः एषणाः एषयन्तम् अन्वेषयन्तं दृष्ट्वा 'परो वइज्जा' परः अन्यः गृहस्थो वदेत्-'आउसंतो ! समणा' आयुष्मन् ! श्रमण ! 'एग्जासि तुमं मासेण वा जहा वत्थेसणाए' एष्यसि-आगमिष्यसि त्वम् मासेन वा मासानन्तरं त्वया आगन्तव्यं तदा तुभ्यं पात्रं दास्यामि इत्येवं यथा वस्वैषणायामुक्तं तथा अत्रापि बोध्यं तथा च दशरात्रेण वा पश्चरात्रेण वा श्वो वा श्वस्तरो वा-परश्वः त्वया आगन्तव्यं तदा तुभ्यं पिण्डैषणा में कह चुके हैं वैसे ही यहां पर भी ऐसा नहीं बोलना चाहिये कि मैं ही एक सम्यक प्रतिपन्न हूं ये दूसरे भयत्राता साधु तो केवल मिथ्या प्रतिपन्न ही हैं, सम्यक प्रतिपन्न नहीं हैं ऐसा नहीं बोलना चाहिये, अपितु जिस प्रकार मैं इस पात्रैषणारूप प्रतिमा को स्वीकार कर विहार करता हूं वैसे ही ये सभी साधुगण भी जिनेश्वर भगवान् की आज्ञा में उपस्थित होकर अन्योन्य परस्पर समाहित होकर विहार करते हैं ऐसा बोलना चाहिये 'से णं एयाए एसणाए' इस प्रकार उपर्युक्त चारों एषणाओं को 'एसमाणं पासित्ता' अन्वेषण करते हुए उस साधु को देख कर 'परो वइजा' दूसरा गृहस्थ कहे कि 'आउसंतो समणा' हे आयुष्मन् ! श्रमण ! 'एजासि तुमं मासेण वा एक महीना के बाद में तुम फिर से आना, तब तुम को पात्र दूंगा, इस तरह 'जहा वत्थेसणाए' जैसे वस्त्रैषणा में पहले कह चुके हैं वैसे ही यहां पर पात्रैषणा में भी समझलेना चाहिये जैसे कि-दश रात में या पांच रात में या कल या परसो तुम आना પારૈષણા રૂપ પ્રતિમાને સ્વીકારીને જે પ્રમાણે પિડેષણામાં કહેવામાં આવી ગયેલ છે. એજ પ્રમાણે અહીંયા પણ એમ ન કહેવું જોઈએ કે-હું જ એક સમ્યક્ પ્રતિપન્ન છું. આ બજા ભયગ્રતા સાધુઓ તે કેવળ મિંચ્યા પ્રતિપન્ન જ છે. સમ્યક પ્રતિપન નથી. એમ કહેવું નહીં. પરંતુ જે પ્રમાણે હું આ પાત્રષણું રૂપ પ્રતિમાને સ્વીકાર કરીને વિહાર કરું છું એજ પ્રમાણે આ બધા સાધુઓ પણ જીનેશ્વર ભગવાનની આજ્ઞામાં ઉપસ્થિત થઈને અન્ય ५२३५२ समाहित / वि२ ७३ छ तेम मास'. 'से णं एयाए एसणाए एसमाण पासित्ता' या प्रमाणे ०५२।४। यारे मेषयायानु अन्वेषण ४२ता थे ।धुन बान 'परो वइज्जा' मान्य गृह 33 3-'आउसतो! समणा ! सायुज्मन् ! श्रम ! 'एज्जासि तुमं मासेण वा मे महिना २४ी २५१५ ३२Nथी . त्या तमने पात्रो मापी५ 'जहा पत्थेसજાણ’ આ રીતે જેમ વઐષણામાં પહેલાં કહે છે. એ જ પ્રમાણે અહીંયા આ પાવૈષણમાં પણ સમજી લેવું. જેમ કે-દસ રાતમાં અથવા પાંચ રાતમા અથવા કાલે કે પરમ श्री माया सूत्र : ४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy