SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्र वहवे समणमाहण अतिहि किवणवणीमगे नावकखं त' यावद् एवंविधं पात्रम् प्रासुकम् एषणीयं मत्वा प्रतिगृह्णीयात्, अन्ये च बहवः-अनेके श्रमणब्राह्मणअतिथिकृपणवनीपकाः शाक्यचरकादयो यत् पात्रम् न अवकाङ्क्षन्ति-वाञ्छन्ति 'तहप्पगारं पायं सयं वा जाएज्जा जाव पडिगाहिज्जा' तथाप्रकारम्-तथाविधं शाक्यचरकाधनाकाङ्क्षतं पात्रं स्वयं वा साधुः याचेत, परो वा गृहस्थः तस्मै साधवे दद्यात्, तच्चपात्रं प्रासुकम् अचित्तम् एषणीयम् आधाकर्मादिदोषरहितं मन्यमानः साधुः प्रतिगृह्णीयात्, 'चउत्था पडिमा' इति चतुर्थीप्रतिमापात्रषणारूपाप्रतिज्ञा बोध्या, 'इच्चेइयाणं' इति एतासाम्-उपर्युक्तरूपाणां 'चउण्डं पडिमाणं' चतुसृणाम्-चतु: संख्याकानां प्रतिमानाम्-पात्रषणारूपप्रतिज्ञायां मध्ये 'अन्नयरं पडिमं जहा पिडेसणाए' अन्यतराम्-एकां या कामपि प्रतिमां प्रात्रैषणारूप प्रतिज्ञां पतिपद्यमानः यथा आधाकर्मादि षोडष दोषों से रहित समझ कर ग्रहण कर ले और 'जावऽन्ने बहवे समणमाहणअतिहिकिवणवणीमगा' जिस पात्र को दूसरे बहुत से चरक शाक्य वगैरह श्रमण एवं ब्राह्मण तथा अतिथि अभ्यागत तथा कृपणदीन दुःखी अनाथ वगैरह तथा वनीपक-याचक गण 'नावखंति नहीं चाहते हो 'तहप्पगारं' इस प्रकार के चरकशाक्यादि से अनाकांक्षित 'पायं सयं वा जाएज्जा' उपर्युक्त पात्र को साधु स्वयं याचना करे अथवा 'जाव' यावत् परगृहस्थ श्रावक ही उस साधु को देवे और उस चरकशाक्यादि से अनाकांक्षित पात्र को प्रातुक-अचित्त, तथा एषणीय-आधाकर्मादि दोषों से रहित समझकर 'पडिगाहिज्जा' साधु ग्रहण करले, इस तरह 'चउत्था पडिमा' चतुर्थी प्रतिमा पात्रेषणा समझनी चाहिये 'इच्चेझ्याणं चउण्हं पडिमाणं' इस प्रकार उपर्युक्तरीति से बतलायी गयी चार प्रतिमा रूप पात्रैषणा में 'अण्णयरं पडिमा' जिस किसी एक पात्रैषणारूप प्रतिमा को स्वीकार करते हुए 'जहा पिंडेसणाए' जिस प्रकार એ પ્રકારના એટલે કે જે પાત્રોને બીજા કોઈ ઈચ્છતા ન હોય તેવા પાત્રને પ્રાસુક અચિત્ત અને मेषीय भाषामा सो ५ वरना समलने सई 4 अने 'जाव बहवे समणमाहणअतिहि किवणवणीमगे नावकखंति' 7 पात्रोने मी भने४ ५२४ । विगेरे श्रमाय ब्राह्मण अतिथि माहि॥ ५४२७॥ नाय 'तहप्पगारं' से प्रारना 'पाय' पात्रोन मासु मयित्त अनमेषीय सम भने आघाम से षडित सभडने 'सयं वा जाएजा' साधुसे રવયં યાચના કરવી કે જે પાત્રને ચરક, શાક્ય વિગેરે શ્રમ અને બ્રાહ્મણ કે અતિથિ અભ્યાગત અથવા દીનદુઃખી અનાથ વિગેરે યાચકે ચાહતા ન હોય તેવા પાત્રની સાધુએ યાચના ४२वी. 'जाव पडिगाहिज्जा' ५२॥ यावत् ७२ श्राव४ ॥ थे साधुने सापे. मने ચરક શાકયાદિથી અનિચ્છિત પાત્રોને પ્રાસુક અચિત્ત તથા એષણય આધાકર્માદિ દેથી २हित सभ७२ साधुणे ४री स. 'चउत्था पडिमा' मा प्रमाणे याथी प्रतिमा पाषा समावी 'इच्चेइयाणं चउण्हं पडिमाण' मा प्रभाव 6५२त तथा मतामा भारस या प्रतिमा३५ पाषाणामांथा 'अन्नयरं पडिम जहा पिंडेसणाए' रे श्रीमाया सूत्र:४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy