SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टोका श्रुतस्कंध २ उ. २ सू० ११ पञ्चम वस्लेषणाध्ययननिरूपणम् ७३७ भिक्खुणीए वा सामग्गियं' एतत् खलु -उपर्युक्तरूपेण वस्त्रग्रहणं वस्त्रधारणञ्च तस्य भिक्षु. कस्य भिक्षुक्याश्च सामग्यम्-समग्रवम्-सम्पूर्णः आचारो बोध्यः 'जं सव्वटेहिं समिए सहिए' सया जइज्जासि' यत् सवाथैः सम्यग्रज्ञानदर्शनचारित्ररूपैः सर्वायैः समित्या पञ्चभिः त्रिगुप्त्या च सहितः सन् सदा-सर्वथा यतेत-यतनापूर्वकमेव वर्तत इति भावः 'तिवेमि' इति अहं गणधरः ब्रवीमि-कथयामि उपदिशामिइत्यर्थः ॥ सू. ११॥ 'वत्थेसणा समत्ता' इति वस्त्रैषणा समाप्त ॥५-२॥ इतिश्री विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलित-ललितकलापालापकप्रविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक-वादिमानमर्दक-श्री-शाहू छत्रपतिकोल्हापुरगजप्रदत्त-'जैनशास्त्राचार्य'-पदविभूपित-कोल्हापुरराजगुरु-बालब्रह्मचारी जैनाचार्य जैनधर्मदिवाकर-पूज्यश्री-घासीलाल-प्रतिविरचितायां श्री आचारांगसूत्रस्य द्वितीयश्रुतस्कन्धस्य मर्मप्रकाशिका. ख्यायां व्याख्यायां वस्त्रैषणाध्ययनं नाम। पञ्चमम् अध्ययनं समाप्तम् ॥५॥ उसके द्वितीयोद्देशक का उपसंहार करते हैं 'एयं खलु तस्स भिक्खुस्स भिक्खु णीए वा सामग्गियं' यह उपर्युक्त रूप से वस्त्रका ग्रहण और धारण करना उस भिक्षु और भिक्षुकी का सामग्य-समग्रता साधु सामाचारी समझनी चाहिये 'जं सन्चट्टेहिं समिए सहिए सया जइजासि' जो कि सम्यक ज्ञान दर्शन और चारित्र रूप सर्वार्थों से और पांच समिति और तीन गुप्ति से युक्त होकर हमेशा यतना पूर्वक ही रहना चाहिये ऐसा सुधर्मा स्वामो गणधर को उपदेश देते हैं कि भगवान् वीतराग महावीर स्वामी ने कहा है यह मैं कहता हूं ॥सू. ११॥ श्रीजैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलाल व्रतिविरचित आचारांगसूत्र के दूसरे श्रुतस्कंध की मर्मप्रकाशिकाब्याख्या में पञ्चम वस्त्रैषणा अध्ययन समाप्त हुआ ॥५॥ उप मर धार ४२१। ये साधु सने साथीनु 'सामग्गियं' साधुता अर्थात् साधु सामायारी सम०४वी. रे 'ज सबहिं समिए सहिए सया जइज्जासि' स५५ ज्ञान, शन, અને ચારિત્ર રૂપ સર્વાથી અને પાંચ સમિતિ અને ત્રણ ગુપ્તિથી યુક્ત થઈને હમેશાં યતના પૂર્વક જ રહેવું આ પ્રમાણે સુધર્માસ્વામી ગણધરોને ઉપદેશ આપે છે. કે ભગવાન વીતરાગ મહાવીર સ્વામીએ જે પ્રમાણે કહ્યું છે એજ પ્રમાણે હું કહું છું . ૧૧ વાણા નામના પાંચમા અધ્યયનને જે ઉદ્દેશ સમાપ્ત .પ-રા જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજ વિરચિત આચારાંગસૂત્રના બીજા શ્રુતસ્કંધની મર્મપ્રકાશિકા વ્યાખ્યામાં પચમું વલણ અધ્યયન સમાપ્ત પા आ० ९३ श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy