SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. १ सू० ६ पञ्चमं वस्त्रैषणाध्ययननिरूपणम् ६९७ परो-गृहस्थः वदेद-'आउसंतो समणा' आयुष्मन् ! श्रमग ! 'अणुगच्छाहि तो ते वयं अन्न. यरं वत्यं दाहामो' अनुगच्छ तावद् अधुना, ततः पश्चात् किश्चित्कालानन्तरं पुनः समागताय ते-तुभ्यं साधवे वयम्, अन्यतरद् वस्त्रं दास्यामः ‘से पुवामेव आलोइज्जा' स साधुः पूर्वमेवपूर्वोक्तरूपेण गृहस्थकथनात्प्रागेव आलोचयेत्-आलोचनां प्रत्याख्यानं कुर्यात 'आउसोत्ति या भगिणित्ति वा' आयुष्मन् ! इति वा भगिनि ! इति वा इत्येवंरूपेण सम्बोध्य प्रत्याचक्षीत'नो खलु मे कप्पइ संगारवयणे पडिसुणित्तए' नो खलु मे-मह्यम् साधव कल्पते संकेतवचनं प्रतिश्रोतुम्, "अभिकंखसि मे दाउं इयाणिमेव दलयाहि' अभिकाङ्क्षसि-इच्छसि चेत् त्वं मह्यं वस्त्रं दातुं तर्हि इदानीमेव देहि ‘से सेवं वयंत परो णेया वइ ज्जा' अथ तं साधुम्, एवम् - उक्तरूपेण वदन्तं श्रुत्वा परो-गृहस्थः नेता वदेत्-य कमपि स्वसम्बन्धिनं ब्रूयात्-'आउसोत्ति वा भइणित्ति वा' आयुष्मन् ! इति वा भगिनि ! इति वा इत्येवंरूपेण संबोध्य कथयेत् 'अणुगच्छाहि तो ते वयं अन्नयरं वत्थं दाहामो' अभी तुम जाओ कुछ कालके बाद तुम यहां आना तब में अवश्य ही अन्य वस्त्र दे दूगा ऐसा गृहस्थ के कहने पर 'से पुव्वामेब आलोइज्जा' उस गृहस्थ श्रावक को मना करदे के 'आउसोत्ति वा भगिणित्ति वा' हे आयुष्मन् ! अथवा हे बहिन ! 'णो खलु मे कप्पइ संगारवयणं पडिसुणित्तए' मैं तुम्हारा ऐसा वचन नहीं सुनना चाहता हूं 'अभिकंखसि मे दाउं इयाणि मेव दलयाहि' यदि तुम मुझको वस्त्र देना चाहते हो अभी ही देदो 'से सेवं वयंतं परो णेया वइज्जा' इस तरह बोलते हए उस साधु को गृहस्थ नेता जिस किसी भी अपने सम्बधी को कहेकि 'आउसोत्ति वा भगिणित्ति वा' हे आयुष्मन् ! हे भगिनि ! 'आहरेयं वत्थं सम333 'आउसंतो सम्णा ! मधुमन् ! लगवन् ! श्रम ! 'अणुगच्छाहि तओ ते वय अन्नयर वत्थं दाहामो' भए। मा५ गया था। समय ५७ी 241५ पधारने त्यारे है अन्य वस्त्र ४३२ माधीश. मारीते २५ ४९ त्यारे 'से पुवामेव आलाइज्जा' साधुणे से स्थने पडसेयी ४ ४डी हे 'आउसोत्ति वा भगिणित्ति वा' हे आयुष्मन् मा मन! 'णो खलु मे कप्पइ संगारवयणं पडिसुणित्तए' हु साना તમારા સંકેત વચનને સાંભળવા ઈ નથી. જો તમે મને વસ્ત્ર આપવા ઈચ્છતા છે તે અત્યારે જ આપી દે આ રીતે કહેતા એ સાધુની વાત સાંભળીને ગૃહસ્થ શ્રાવક કહે કે હે આયુમન ! ભગવદ્ શ્રમણ ! અત્યારે ચેડા વખત પછી પાછા આવજે. ત્યારે હું આપને જરૂર વસ્ત્ર આપીશ ગૃહસ્થના આમ કહેવાથી સાધુએ ગૃહસ્થ શ્રાવકને કહી દેવું કે હે આયુમન્ અથવા હે બહેન હું તમારા આવા વચને સાંભળવા ઈચ્છતું નથી 'अभिकंखसि मे दाउं' ले भने तमे १२ ॥५६॥ २४ता तो 'इयाणिमेव दलयाहि, उभा । सापो से सेवं वयंत परो णेया वइज्जा' मा शते तो ये साधुना वयन समान २५ नेता यi मा २३ पोताना समाधान हे 'आउसोत्ति वा, भइणित्ति वा भायुश्मन् ! १२३ माडेन ! 'आहरेयं वत्थं समणस्स दाहामो' आ०८८ श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy