SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५० आचारांगसूत्रे गृहपतिकुलं पिण्डपातप्रतिज्ञया भिक्षालाभेच्छया अनुप्रविष्टः सन् ‘से जंपुण जाणिज्जा' स भावभिक्षुः यत् पुनरेवं बक्ष्यमाणरीत्या जानीयात्-अवगच्छेत्, तद् यथा 'असणं वा पाणं वा खाइमं वा साइमं वा' अशनं वा पानं वा खादिमं वा स्वादिमं वा एतच्चतुर्विधमप्याहारजातम् 'समवाएस वा' समवायेषु वा शंखच्छेदश्रेण्यादि सम्हेषु वा, 'पिंडनियरेसु वा' पिण्डनिकरेषु वा, मृतपितृनिमित्तक निष्पादित पिण्ड भक्तरूपेषु वा 'इंदमहेसु वा' इन्द्रमहेषु वा इन्द्रमहेषु वा इन्द्रमहोत्सवेषु वा 'खंदमहेसु वा' स्कन्दमहेषु वा कार्तिकेयमहोत्सवेषु वा विशिष्टेकाले क्रियमाणकार्तिकेय पूजनोत्सवेषु इत्यर्थः, ‘एवं रुद्दमहेसु वा' एवं तथा रुद्रमहेषु वा शङ्करमहोत्सवेषु शिवरात्रि प्रभृतिमहोत्सवेषु इत्यर्थः 'मुगुंदमहेसु वा मुकुन्दमहेषु वा बलदेवकृष्ण महोत्सवेषु इति यावत्, 'भूयमहेसु वा' भूतमहेषु वा-व्यन्तरविशेष भूतानिमित्तकमहोत्सवेषु या 'जक्खमहेसु वा' यक्षमहेषु वा देवगन्धर्वयोनिविशेष यक्षमहोत्सवेषु 'नागमहेसु वा' नागमहेषु वा नागनिमित्तकमहोत्सवेषु 'थूमम हेसु वा' स्तूपमहेषु वा स्तम्भविशेष युपपजन महो-गृहस्थ के घर में "पिंडवायपडियाए' पिण्डपात की प्रतिज्ञा से-भिक्षालाभ की आशासे 'अणुप्पविटेसमाणे' अनुप्रविष्ट होकर 'से' वह भाव साधु या भाव साध्वी 'जं पुण जाणेज्जा'-यत् खलु जानीयातू-यदि ऐसा जानलेकि 'असणं वा पाणं वा खाइमं वा साइमं वा' अशन पान खादिम और स्वादिम यह चतुर्विध आहार जात 'समवाए सुवा' शंखच्छेद श्रेणी वगैरह समूह में अथवा पिंडनियः रेसु या' पिण्डनिकरेषु वा-मृत पितरनिमितक निष्पादित पिण्डभात रूप में या 'इंद महेसुवा' इन्द्रमहेसुवा- इन्द्र निमित्तक महोत्सव में या 'खंदमहेसुवा' स्कन्दमहेषु वा-कार्तिकेय निमित्तक महोत्सव में अथवा 'रुद्दमहेसु' रुद्रमहेषुवा-द्रनिमित्तक शिवरात्रि वगैरह महोत्सव में या 'मुगुंदमहेसु या' मुकुन्द महेषुवा बलराम कृष्ण निमित्तक जन्माष्टमी वगैरह महोत्सव में अथवा 'भूय महेसुषा' भूत महेषु चा-व्यन्तर विशेष भूत निमित्तक महोत्सवमें या 'जक्खमहेसुवा' यक्ष महेषुवादेव गन्धर्व योनि किन्नर विशेष रूप यक्ष निमित्तक महोत्सव में अथवा 'णागम. अस्य श्रावना ५२भा पिडवायपडियाए' CHAL सामनी माथी 'अणुपविट्रे समाणे' प्रवेश शन से जं पुण जाणेज्जा' ने मना लामा मे मावे , 'असणं वा पाणं वा खाइमं या साइमं वा । भशन या२ २ मा २ लत 'समवाएसुवा' ५५२४ श्रेयी विगेरे समूहमा मनावर डाय १२५ ‘पिंडणियरेसुवा' भरेस पितमान निमित्त अनारस साय मथवा 'इंदमहे सुवा' छन्द्रना महोत्सव भाट सनावद हाय मथ। 'खंदहेसुगा' तिवामीन। महात्सप निभित्ते मनावर य म 'रुद्दमहेसुवा' ३ निमित्तना भोत्सव भाट मनावर डाय Aथवा 'मुगुदमहेसुवा' ५१२।म ए निमित्त माष्टमी विगैरे महोत्स५ भाटे मताव राय मा 'भूयमहेसुवा' व्य-तर विशेष सूत निमित्त महोत्स५ भाट मनासाय 'जक्खमहेसुवा' हेव योनिन २ विशेष श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy