SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. २ सू० २१ पिण्डैषणाध्ययननिरूपणम् ४९ मूलम्-से भिवरखू वा, भिक्खुणी वा, गाहावइकुलं पिंडवायपडि. याए अणुपक्ट्रेि समाणे से जं पुण जाणेज्जा, असणं वा पाणं वा खाइमं वा साइमं वा समवाएसु वा, पिंडणियरेसु वा, इंदमहेसु वा, खंदमहेसु था, रुद्दमहेसु वा, मुगुंदमहेसु वा, भूयमहेसु वा, जक्खमहेसु वा, णागमहेसु वा, थूममहेसु वा रुक्खमहेसु वा, गिरिमहेसु वा, दरिमहेसु वा, अगडमहेसु वा, तडागमहेसु वा, दहमहेसु वा, गईमहेसु वा, सरमहेसु वा, सागरमहेसु वा, आगरमहेसु वा. अण्णयरेसु वा तहप्पगारेसु विरूवरूवेसु महामहेसु वटुमाणेसु, बहवे समणपाहण अतिहि किवण वणीमए एगाओ उक्खाओ परिएसिज्जमाणे पेहाए, दोहिं जाव संणिहिसंणिचियाओ वा परिएसिज्जमाणे पेहाए, तहप्पगारं असणं वा पाणं या खाइमं वा साइमं वा अपुरिसंतकडं जाव णो पडिगाहिज्जा ॥सू० २१॥ छाया-स भिक्षु भिक्षुकी वा गृहपतिकुलं पिण्डपातप्रतिज्ञया अनुप्रविष्टः सन् स यत् पुनः जानीयात्-अशनं वा पानं वा खादिमं वा स्वादिभं वा, समवायेषु वा, पिण्डनिकरेषु वा, इन्द्रमहेषु वा, स्कन्दमहेषु वा, एवं रुद्रमहेषु वा, मुकुन्दमहेषु वा, भूतमहेषु वा, यक्षमहेषु वा, नागमहेषु वा, स्तूपमहेषु वा, चैत्यमहेषु वा, वृक्षमहेषु वा. गिस्मिहेषु वा, दरीमहेषु वा, अवट महेषु वा, तडागमहेबु वा, हृदमहेषु वा, नदीमहेषु वा, सरोम हे षु बा, सागरमहेषु वा, आकरमहेषु वा, अन्यतरेषु वा तथाप्रकारेषु विरूपरूपेषु महामहेषु वर्तमानेषु बहुन् श्रमणब्राह्मण-अतिथि कृष्णवनोपकान् एकस्या उखाणः परिवेष्यमाणं प्रेक्ष्य, द्वाभ्यां यावत् सनिधिसंनिचयाद् वा परिवेष्यमाणं प्रेक्ष्य तथाप्रकारम् अशनं वा पानं वा खादिमं वा स्वादिमं वा अपुरुषान्तरकृतं यावद् नो प्रतिगृह्णीयात् ।। सू० २१ ।। इति । मर्मप्रकाशिका टीका-अथ शङ्खच्छे दे श्रेण्यादि वक्ष्यमाण महोत्सव विशेषेषु निष्पादित. माहार जातं साधुर्वा साध्वी वा न प्रतिगृहीयादिति प्रतिपादयनाह-“से भिक्ख वा, भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अणुपविढे समाणे' स पूर्वोक्तो भावमिक्षुर्वा, भिक्षुकी वा टीकार्थ-अब शंखच्छेद श्रेणी वगैरह महोत्सव विशेष में निष्पादित आहार जात को भाव साधु और भाव साध्वी ग्रहण नहीं करे यह बतलाते हैं-'से भिक्खू वा भिक्खुणी वा' वह भाव भिक्षु और भाव भिक्षुकी 'गाहावइकुलं' गृहपति હવે શખદ શ્રેણી વિગેરે મહોત્સવ વિશેષમાં બનાવેલ આહાર જાતને સાધુ સાવીને લેવાનો નિષેધ કરે છે CAL:--'से भिक्खुवा भिक्खुणीवा' ते पूति लिन २ साली 'गाहावइकुलं' आ. ७ श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy