SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. ३ सू० २८ तृतीयं ईर्याध्ययननिरूपणम् छाया स भिक्षुर्वा भिक्षुकी वा गामानुग्रामं दूयमानः अन्तरा तस्य आमोषकाः संपिण्डिताः उपागच्छेयुः, ते खलु आमोषकाः एवं वदेयुः आयुष्मन्तः श्रमणा: ! आहर, एतद् वस्त्रं वा पात्रं वा कम्बलं वा पादप्रोञ्छनं वा देहि निक्षिप, तं नो दद्यात् निक्षिपेद् वा, नो वन्दित्वा वन्दित्वा याचेत, नो अञ्जलि कृत्वा याचेत, नो करुणप्रतिज्ञया याचेत, धार्मिक्या याचनया याचेत, तूष्णोकभावेन वा, ते खलु आमोषकाः स्वयंकरणीयमितिकृत्वा आक्रोशन्ति वा यावद् उद्रावयन्ति वा, वस्त्रं वा पात्रं वा कम्बलं वा पादयोञ्छनं वा आच्छिन्धुर्वा यावत् परिष्ठापये युर्वा, तं नो ग्रामसंसारणीयं कुर्याद, नो राजसंसारणीयं कुर्यात्, मो परम् उपसंक्रम्प यात्-आयुष्मन् ! गृहपते ! एते खलु आमोषकाः उपकरणप्रतिज्ञया स्वयं करणीयमितिकृत्वा आक्रोशन्ति वा यावत् परिष्ठापयन्ति वा, एतत्प्रकारं मनो वा वाचं वा नो पुरतः कृत्वा विहरेत्, अल्पोत्सुको यावत् समाहितः ततः संयतमेव ग्रामानुग्रामम् येत, एतत् खलु भिक्षुकस्य भिक्षुक्या वा सामग्र्यम् यत् सर्वार्थैः सहितः समितः यतेत इति ब्रवीमि । ईर्याध्ययनस्य तृतीयोद्देशः समाप्तः । ईर्याध्ययन समाप्तम् ॥ सू० २८॥ टीका-सम्प्रति ईर्याध्ययनस्य वक्तव्यतामुपसंहरबाह-'से भिक्खू वा भिक्खुणी वा' स भिक्षुर्वा भिक्षुकी वा 'गामाणुगामं दूइज्जमाणे ग्रामानुग्नामम्-ग्रामान्तरम् दूयमानः गच्छन्' 'अंतरा से आमोसगा संपिडिया गच्छिज्जा' अन्तरा-मार्गमध्ये तस्य गच्छतः साधोः आमोषका-चौराः संपिण्डिताः संधीभृता एकत्रीभूय आगच्छेयुः-उपस्थिताः स्यु, अथच 'तेणं आमोसगा एवं वइज्जा' ते खलु आमोषकाः स्तेनाः एवम्-वक्ष्यमाणरीत्या यदि वदयुःकथयेयु:-'आउसंतो ! समणा !' आयुष्मन्तः ! श्रमणाः 'आहर एयं वत्थं वा पायं वा कंबलं चा पायपुंछणं वा' आहर-आनय एतद् वस्त्रं वा पात्रं वा, कम्बलं वा पादपोंछनं वा 'देहि अब ईर्याध्ययन को वक्तव्यता का उपसंहार करते हुए कहते हैं टीकार्थ-'से भिक्खू वा भिक्खुणो वा, गामाणुगामं दूइज्जमाणे' वह पूर्वोक्त भिक्षु संयमशील साधु और भिक्षुको साध्वी एक ग्राम से दूसरे ग्राम जाते हो और ग्रामान्तर जाते हुए उस साधु को 'अंतरा से आमोसगा संपिडिया गच्छिज्जा' मार्ग के मध्य में यदि कोई आमोषक अर्थात् चोर डाकू का संघ आजाय और 'तेणं आमोसगा एवं वहज्जा' वे चोर डाकू का समुदाप यदि ऐसा वक्ष्यमाण रूप से बोले कि 'आउसंतो समणा' हे आयुष्मन् ! भगवन् ! श्रमण साधु 'आहर एवं वत्थं वा पायं या कंबलं वा पायपुंछणं वा' यह वस्त्र, या पात्र હવે ઈધ્યયનના કથનને ઉપસંહાર કરતાં સૂત્રકાર કહે છે – टी10-से भिक्खू वा भिक्खुणी वा' ते पूरित सयमा साधु मने साथी 'गामाणुगाम दूइज्जमाणे' मे मथी भी आम ordi अंतरा से आमोसगा सपिंडिया गच्छिज्जा' से साधुन भागमा ४ यार सुटारानु र भावी तय भने 'ते ण आमोसगा एवं वइज्जा' भने ते यार सुटाराम ने मेम हे 3-'आउसतो समणा' आयुमन् ! श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy