SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे स्यात् 'जाव समाहीए' यावत् दुर्मनाः अप्रसन्नो वा नो भवेत, अपितु अहिलेश्यः एकान्तगतेन समाधिना आत्मानं व्युत्सजेत-समाहितचित्तो भवेत् 'तो संजयामेव' ततः तदनन्तरम् संयतमेष-यतनापूर्वकमेव 'गामाणुगाम दुइज्जिज्जा' ग्रामानुग्रामम्-ग्रामाद् ग्रामान्तरं गच्छेत् ॥ २२ ॥ मूलम्-से भिक्खू का भिक्खुणी या गामाणुगामं दूइज्जमाणे अंतरा से पाडियहिया उबागच्छिज्जा, ते णं पाडिवाहिया एवं वइज्जा-आउसंतो! समणा! केवइए एस गामे वा नयरे या कवडे या मडंबे वा जाव राय. हाणी वा, केवईया इत्थ आसा हत्थी गामपिंडोलगा मणुस्ता परिवसंति से बहुभत्ते बहुउदए बहुजणे बहुजबसे से अप्पभत्ते अप्पुदए अप्पजणे अप्पजक्से ! एयप्पगाराणि पसिणाणि पुच्छिज्जा, एयप्पगाराणि पसि. णाणि पुट्टो या अपुटो या नो वागरिज्जा, एवं खलु तस्स भिक्खुस्स मिक्खुणीए वा सामग्गियं ॥सू० २३॥ इरियाज्झयणे बोओद्देसो समत्तो॥३-२॥ छायाः-स भिक्षु वा भिक्षुकी वा नामानुग्रामं गन्छन् अन्तरा तस्य प्रातिपथिकाः उपागच्छेयुः, ते खलु प्रातिपयिकाः एवं वदेयुः-आयुष्मन्तः ! श्रमणा: ! कियान् एष ग्रामो वा नगरं वा कर्बट वा मडम्बं वा यावद् राजधानी वा? कियन्तः अत्र अश्वाः, हस्तिना, ग्रामपिण्डोलकाः मनुष्या: परिवसन्ति ! सबहुभक्तः बहूदकः, बहुजनः बहुयवप्ता, स अल्पभक्तः, अल्पोदकः, अल्पजनः अल्पयवसः ? एतत्प्रकारान् प्रश्नान् पृच्छयुः एतत्प्रकारान् प्रश्नान् पृष्टो वा अपृष्टोया नो व्याकुर्यात्, एकत्, खलु तस्य भिक्षुकस्थ मिक्षुक्या वा सामरयम् ॥ २३ ॥ ईयोध्ययने द्वितीयोद्देशः समाप्तः । समाहीए' यह साधु न तो प्रसन्न ही होगा और नापि अप्रसन्न होगा अपितु बाह्य मनोवृत्ति रहित होकर एकान्त में जाकर समाहित चित्तवाला होजायगा इसलिये 'तओ संजयामेव गामाणुगामं दृइजिज्जा' संयमपूर्वक ही साधु और साध्वी एक ग्राम से दूसरे ग्राम जाय अन्यथा उक्तरिति से चलने पर अनेक विडंबना होने से संयम विराधना होगी ॥ सू० २२॥ सिया' ते साधुसे प्रसन्न थ नही मया 'जाय समाहिए' मप्रसन्न ५ थ नही ५२ मा मनोवृत्तिथी २हित ४२ समाहित चित्तवृत्तिपणा यु भने 'संजयामेव गामाणुगामं दृइज्जिज्जा' सयम पू४ १५ साधु , साया मे मे ॥मयी मार ગામ જવું અન્યથા ઉક્ત પ્રકારે ચાલવાથી અનેક પ્રકારના વિદન આવવાથી સંયમની विराधना २५ सय २२ छ. ।। सू. २२ ॥ श्री माया सूत्र : ४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy