SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंघ २ उ. २ सू० २१ तृतीयं ईर्याध्ययननिरूपणम् ५५३ सिफालिय विफालिय उम्मग्गेण हरियवहाए गच्छिज्जा, जमेयं पाएहि मटियं खिप्पामेव हरियाणि अवहरंतु, माइट्राणं संफासे, नो एवं करिजा, से पुठ्यामेव अपहरियं मग्गं पडिले हिज्जा, तओ संजयामेव गामाणुगामं दूइज्जिज्जा, से भिक्खू वा मिक्खुगी या गामाणुगामं दूइज्जमाणे अंतरा से वप्पाणि वा फलिहाणि वा, पागाराणि वा, तोरणाणि वा, अग्गलाणि या, अग्गलपालगाणि वा, गडाओ या, दरीओ या, सइ परकम्मे संजयामेव परकमेज्जा, णो उज्जुयं ग़च्छेज्जा, केवलीबूया'आयाणमेयं' से तत्थ परकममाणे पयलेज्ज वा पपडेज्ज वा, से तत्थ पयलमाणे वा पवडेमाणे वा, रुक्खाणि वा गुच्छाणि या गुम्माणि या लयाओ वा वल्लीओ वा, तणाणि वा, गहणाणि वा हरियाणि वा अवलंबिय अवलंबिय उत्तरेज्जा, जे तत्थ पाडिपहिया उपागच्छंति, ते पाणि जाएज्जा, तओ संजयामेव अवलंबिय अवलंबिय उत्तरेज्जा, तओ गामाणुगामं दूइज्जिज्जा ॥९० २१॥ ___ छाया-स भिक्षु र्वा भिक्षुकी वा ग्रामानुग्रामं गच्छन् नो मृत्तिकागतैः पादैः हरितानि छिया छिया विकुब्ज्य विकुज्य विपाटय विपाटय उन्म मेंण हरितवधाय गच्छेत, यदेना पादाभ्यां मृत्तिका क्षिप्रमेव हरितानि अपहरन्तु, मातृस्थानं संस्पृशेत्, नो एवं कुर्यात्, स पूर्वमेय अल्पहरितं मार्गम् प्रतिलिखेत, ततः संयत मेव ग्रामानुग्राम गच्छेत, स भिक्षु भिक्षुकी वा ग्रामानुग्राम गच्छन् अन्तरा तस्य प्राणि वा परिखा वा, प्राकाराणि घा, तोर णानि वा आलानि । अर्गलपाश कानि वा गर्ता वा दयों वा, सति परक्रमे संयतमेव परिकामेत नो ऋजुकं गच्छेत, केली पाद्-आदानमेतत्, स तत्र परिवामन् प्रस्खलेद् वा प्रपतेद् वा, स तत्र प्रस्खलन वा प्रयतन् वा वृक्षान् वा गुच्छानि वा गुल्मानि या लता वा वल्ली वा तृणानि वा गहनानि वा हरितानि वा अवलम्ब्य अवलम्ब्य उत्तरेत, ये तत्र प्रातिपथिका उपागच्छन्ति तेभ्यः पाणिं याचित्वा ततः संयतमेव अवलम्ब्य अवलम्ब्य उत्तरेत ततो ग्रामानुग्रामं गच्छेत् ।।सू० २१॥ ___टीकाः-सम्पति उदकोत्तीर्णानां साधूनां गमनविधि प्रतिपादयितुमाह ‘से भिक्खू बा भिक्खुणी वा' स भिक्षु ; भिक्षुकी श 'गामाणुगामं दृइज्जमाणे' प्रामानुग्राम-ग्रामाद् ___अब उदकको लैरकर बाहर निकले हुए साधुओंका गमन विधि बतलाते हैं હવે પાણીમાંથી બહાર આવેલ સાધુની ગમન વિધિનું કથન કરે છે. आ०७० श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy