SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे 10 यावत्- विहारप्रतिज्ञया प्रतिपद्येत गमनाय - गमनार्थं मनसि संकल्पमपि न कुर्यात्, अन्यस्मिन् विहारयोग्यस्थाने सति एतादृशे अनेकाहगमनीयमार्गे गन्तुं न मतिं विदध्यात्, तत्र हेतुमाह - ' केवली ब्रूया आयाण मेयं' केवली - केवलज्ञानी भगवान् तीर्थङ्करो ब्रूयात् ब्रवीति उपदिशति यत् - आदानम् - कर्मबन्धकारणम् एतत् अनेकाहगमनीय विपिनमध्यमार्गतो गमनम् तेन मार्गेण गमने कर्मबन्धमाह - 'अंतरा से वासे सिया' अन्तरा - विपिनमार्गगमनमध्ये तस्य साधोः यदि वर्षा-वृष्टिः स्यात् भवेत्, अथ च 'पाणेसु वा पण वा' प्राणेषु वा द्वीन्द्रियादि प्राणिषु उत्पन्नेषु सत्सु पनकेषु वा त्रसजीयेषु वा समुत्पन्नेषु 'बीएस वा' बीजेषु वा - बीजाङ्कुरेषु समुत्पन्नेषु 'हरिएस वा' हरितेषु वा हरित तृणशाल्यादिषु च समुत्पन्नेषु 'उदगे वा' उदके वा शीतोदके जायमाने सति 'मट्टियाए वा अविद्धत्थाए' मृत्तिकायां वा शीतोदकमिश्रितायां मृतिकायां वा अविध्वस्तायाम्-सचित्तायां विद्यमानायाम् सत्याम् ' साधूनाम् उपर्युक्तविविनमध्यमार्गतो विहारो नोचित इत्याह- 'यह भिक्खू जं तहप्पगारं अणेगाहगमणिज्जं' अध- अतः भिक्षुः यत् किल से दूसरे ग्राम जाना ठीक नहीं है क्योंकि 'केनलीबूया आयाणमेयं' केवली भगवान् वीतराग महावीर स्वामी उपदेश देते हैं कि 'एतत्' इस प्रकार के चीहर जंगल के मध्य भाग होकर विहार करना आदान- कर्मबंधन का कारण माना जाता है क्योंकि इस तरह के बिहर 'अंतरा से वासे सिया' जंगल के मध्य होकर चलने से वर्षा होने की संभावना रहती है इसलिये 'पाणेसुवा, पणएसुवा, बीएसुवा हरिएस वा' दीन्द्रियादि जीवों के एवं त्रस वगैरह प्राणियों के एवं बीजादि हरित वगैरह के उत्पाद होने से जीवहिंसा की संभावना हो सकती है 'उद्गे वा, महियाए वा अविद्वत्थाए वा या गिलिमीहि से भी जीवहिंसा होने की संभावना है अतः जिस से कि संगम आत्म विराधना होगी इसलिये 'अह भिक्खू णं तहपगारं अणेगाहगमणिज्जं जाव णो पञ्चज्जिज्जा, तओ संजयामेव गामाणुगामं दूइज्जिज्जा' भिक्षु साधु को इस प्रकार के अनेक जाणवर हिं' से अत्यंत विहर गाढ भांगलनी वयमथो 'जो जात्र गमणाए' यासीने मे४ गाभथी जीने गामवु' नहीं है है 'केवलीच्या आयाणमेय' वीतराग सेवा ठेवली ભગવાન્ મહાવીર સ્વામીને ઉપદેશ છે કે-આવી રીતના વીહર–ગાઢ જંગલની વચમાંથી જનાર રસ્તેથી વિહાર કરવા તે ક્રમ બધના કારણુ રૂપ માનવામાં આવે છે, કારણ કે 'अंतरा से वासे सिया' मा प्रहारना गाढ मंगलना रस्ते यासपाथी पथमां परसाह थपानी पशु संभावना छे अने तेथी 'पाणेसु वा पणपसु वा' दीन्द्रियाहि नो तथा स विगेरे प्राणियन तथा 'बीएसु वा हरिएसु वा' मोन्नहि सोसेोतरी वनस्पतिना अथवा 'उदगे वा' शोतेोथी तथा 'मट्टियाए अविद्धत्थाएं' शीतहिस्थी भणेस सचित्त भाटिथी પ્રાણિને પીડા થવાથી જીવ હિં`સા થવાના સ ́ભવ રહે છે તેથી સંચમ આત્મ વિરાધના ५२० શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy