SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे संकल्पमपि न कुर्यादिति भावः । तओ संजयामेव गामाणु गाम दुइज्जिज्जा' ततः तस्मात् कारणात् संयतमेव यतनापूर्वकं ग्रामानुग्राम-ग्रामाद् ग्रामान्तरंगच्छेत् इति भावः ॥सू०९॥ ___मूलम्-से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा-एगाहेण या दुआहेण या तिमाहेण वा चउआहेण वा पंचाहेण वा पाउणिज्ज वा णो पाउणिज्ज वा तहप्पगारं विहं अणेगाहगमणिज्ज सइलाढे विहाराए संथरमाणेहिं जाणवएहिं नो जाव गमणाए, केवलीबूया-आयाणमेयं अंतरा से वासे सिया पाणेसु वा पणएसु वा बीएसु वा हरिएसु वा उदगे मट्टियाए वा अविद्वत्थाए, अह भिक्खू जं तहप्पगारं अणेगाहगमणिज्जं जाय णो पवजिज्ज तओ संजयामेव गामाणुगामं दूइज्जिज्जा ॥सू० १०॥ छाया- स भिक्षु वा भिक्षुकी वा ग्रामानु झामं गच्छन् अन्तरा तस्य विहं स्यात्, स यत् पुनः विहं जानीयात्-एकाहेन वा द्वय हेन वा व्यहेण वा चतुरहेण वा पश्चाहेन या प्रापणीयं वा नो प्रापणीयं वा तथाप्रकारं विहम् अनेकाहगमनीयं सति लाढे विहाराय संस्तरमाणेषु जनपदेषु नो यावत् गमनाय केवली यात्-आदानमेतत्, अन्तरा तस्य वर्षा स्यात्, प्राणेषु वा पनकेषु वा बीजेषु वा हरितेषु वा उद्के वा मृत्तिकायाम् वा अविध्वस्ता. याम्, अथ भिक्षुः यत् तथाप्रकारम् अनेकाहगमनीयं यावद नो प्रतिपघेत, ततः संयतमेव ग्रामानुग्रामम् गच्छेत् ॥१०॥ ___टोका-सम्प्रति प्रकारान्तरण गमनविधि निषेधव्याजेन प्रतिपादयितुमाह-‘से भिक्खू वा भिक्खुणी वा' स मिक्षु ा भिक्षुकी वा 'गामाणुगामं दुइज्जमाणे' ग्रामाद् ग्रामा. साध्वी को 'गामाणुगाम दूइज्जिज्जा' एक ग्राम से दुसरे ग्राम में जाना चाहिये जिस से संयम पालन करने में साधु और साध्वी को कोई बाधा नहीं हो ॥९॥ ___अब प्रकारान्तर से निषेधके व्याज से साधु और सध्ची का गमन विधि बतलाते हैं टीकार्थ-'से भिक्खू वा भिक्खुणी चा, गामाणुगामं दुइजमाणे'-वह पूर्वोक्त भिक्षु संयमशील साधु और भिक्षुकी साध्वी एक ग्राम से दूसरेग्राम जाते हुए ४२थी ४पाथी साधुने सयम पालनमा विन थशे. 'तओ संजयामेव गामागुगामं दुइ. કિન્ન જ્ઞા’ તેથી સંયમ પૂર્વક જ સાધુ અને સાધ્વી એ એક ગામથી બીજે ગામ જવું, કે જેથી સંયમ પાલન કરવામાં સાધુ અને સાધ્વીને કઈ પણ પ્રકારે વિન ન થાય સૂ. લા હવે પ્રકારાન્તરથી નિષેધના બાનાથી સાધુ અને સાધ્વીની ગમન વિધિનું કથન કરે છે. टी--से भिक्ख वा भिक्खुणी वा' ते पूरित सयभशी साधु मर सकी શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy