SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. १ सू० ६ तृतीयं ईर्याध्ययननिरूपणम् ५०७ पायं रोइज्जा वितिरिच्छं वा कटु पायं रीइज्जा, सइ परकमे संजयामेव परिकमिज्जा नो उज्जुयं गच्छिजा, तओ संजयामेव गामाणुगामं दुइज्जिज्जा ॥सू० ६॥ ___ छाया-स भिक्षु र्वा भिक्षुकी वा ग्रामानुग्रामं गच्छन् पुरतः युगमात्रया प्रेक्षमाणः दृष्ट्वा त्रसान् प्राणिनः, उद्धृत्य पादम् रीयेत, संहृत्य पादम् रीयेत, तिरश्चीनं वा कृत्वा पादं रीयेत, सति पराक्रमे संयत एव पराक्रमेत् नो ऋजुना गच्छेत, ततः संयत एव ग्रामानुग्राम गच्छेत् ॥सू०६॥ टीका-सम्प्रति मार्गयतनामधिकृत्य वक्तुमाह-'से भिक्खू वा भिविखुणी वा' स भिक्षु र्वा भिक्षुकी वा 'गामाणुगामं दूइज्जमाणे' ग्रामानुग्राम-ग्रामाद् ग्रामान्तरं गच्छन् पुरो जुगमायाए' पुरतः-अग्रतः, युगमात्रया-सार्धमस्तत्रयप्रमाणम् भूभागं 'पेहमाणे प्रेक्षमाणः पश्यन् गच्छेदित्यग्रेणान्धयः, 'दठूण तसे पाणे' त्रसान् प्राणिनः पतङ्ग-कीटादीन् दृष्टा अवलोक्य 'उद्धटु पादं रीइज्जा' उदधृत्य पादम् उत्थाप्य तलाग्रभागेन पादपातप्रदेशम् उल्लङध्य रीयेत-गच्छेत् सार्द्धहस्त त्रयप्रमाणं भू भागं पश्यन् मार्गस्थितान् कीटादित्रसान् वर्जयित्वा गमनं कुर्यादित्यर्थः, साहटु पायं रीइज्जा' संहृत्य-स्वाभिमुखं संकोच्य पादं रीयेत-गच्छेत्, 'वितिरिच्छं वा कट्टु पायं रीइज्जा' तिरश्वीनं वक्रं वा पादं कृत्वा रीयेतगच्छेत् 'सइ परक्कमे संजायामेव पाक मज्जा' सति पराक्रमे अन्यस्मिन् गमनमार्गे सतितु ___ अब मार्ग यतना (अर्थात् मार्ग में किस तरह चलना चाहिये) को लक्ष्य कर बतलाते हैं टीकार्थ-'से भिक्खू वा, भिक्खुणी वा, गामाणुगामं दुइजमाणे' वह पूर्वोक्त भिक्षु और भिक्षुकी को एक ग्राम से दूसरे ग्राम जाते हुए 'पुरओ जुगमायाए पेहमाणे' आगेसामने की और युगमात्रा अर्थात् साडे तीन हाथ प्रमाण भूभाग को देखते हुए 'दटुणतसे पाणे' त्रस पतंग किटादि प्राणियों को देखकर 'उद्धटु पादं रीइज्जा' पाद को उठाकर चलना चाहिये और 'सहटु पायरीइन्जा' पादको अपनी और संकुचित करके जाना चाहिये या 'बितिरिच्छं वा कटु पाय रीइज्जा' पदको टेढा करके चले और 'सइ परकम्मे दूसरे मार्ग होने હવે માર્ગ યતનાને પ્રકાર સૂત્રકાર બતાવે છે 1-'से भिक्खू वा भिक्खुणी वा' ते पूर्वोत साधु मन साम्पीये 'गामाणुगामं दुइज्जमाणे' में भी भार ॥ rai 'पुरओ जुगमायाए पेहमाणे' 2010 साभी नु युशमा। अर्थात् सात्रा साथ प्रमाण मानने धन 'दद्दठूणतसे पाणे' स प्राणी मात पतगिया विरेने २७२ ' उपादं रीइज्जा' ५गने या ४री यास नये. तया 'साहटु पादं रीइज्जा' ५२ पानामा सथित परीने यास MY A२५ 'वितिरिच्छं श्री आया। सूत्र : ४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy