SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ५०४ आचारांगस्ने 'बहूत्तिंग पनगदगमट्टिया जाव ससंताणगा' बहूतिङ्गपनकोदकमृत्तिका यावत् लूतातन्तुजाल. रूपसन्तान परम्परा युक्ताः सन्ति, 'णो जत्थ बहवे समगमाहणअतिहिकिवणषनीवगा' नो यत्र-यस्मिन् ग्रामादौ काले वा बहवः-अने के श्रमणब्राह्मण अतिथि कृपण वनीपकाः-शाक्य चरकादयः श्रमणाः, द्विजातयो ब्राह्मणाः अतिथयः अभ्यागताः, कृपणाः दीनाः, वनोपकाः याचकाः 'जाव उवागमिस्संति' यावत्-उपागच्छन्ति उपागमिष्यन्ति वा 'सेवं गच्चा नो गामाणुगाम दूइ जिजा' स साधुः एवम्-उक्तरीत्या ज्ञात्वा विज्ञोय नो ग्रामानुग्राम-ग्रामाद् ग्रामान्तरं गच्छेत्, अपि तु हेमन्तस्य पञ्चदशदिनपर्यन्तं तत्रैव निवसेदित्यर्थः ॥ ४॥ मूलम्-अह पुणेवं जाणिज्जा-चत्तारि मासा वासायासाणं वीइक्ता , हेमंताण य पंचदस रायकप्पे परिवुसिए, अंतरा से मग्गे अप्पंडा अप्पपाणा अप्पबीआ अपहरिया अप्पोदगा अप्पुत्र्तिगपणगदगमट्रिया जाय असंताणगा बहवे जत्थ समणमाहणअतिहिकिवणवणीवगा उवाग़या उयागच्छति उवागमिस्संति वा सेवं णच्चा तओ संजयामेव गामाणु: गामं दूइज्जिज्जा ॥सू० ५॥ ____ छाया-अथ पुनरेवं जानीयात्-चत्वारा मासा वर्षावासाना व्यतिक्रान्ताः, हेमन्तानां च पञ्चदश रात्रिकल्पे पर्युपिते, अन्तरा तस्य मार्गाः अल्पाण्डाः अल्पप्राणाः अल्पबीजाः अल्पहरिताः अल्पोदकाः अल्पोत्तिङ्गपनकदकमृत्तिका यावत् असन्तानकाः बहवो यत्र श्रमणब्राह्मण अतिथिकृपणवनीपकाः उपागताः, उपागच्छन्ति, उपागमिष्यन्ति वा, स एवं ज्ञात्वा ततः संयत एव ग्रामानुग्रामं गच्छेत् |सू० ५॥ दिया जाय ससंताणगा' लूनातंतजालरूप संतानपरंपरा वाला मार्ग होता है, तथा 'णो जत्थ समणमाहणअतिहिकिवणवणीमगा' जहां श्रमण, चरक शाक्य, वगै रह तथाब्राह्मणअतिथि कृपण दिन गरीब एवं याचक 'जाव उवागच्छति' अधिक प्रमाण में आते जाते न हो, आये न हो या आने वाले न हो अर्थात् मार्ग सुलभ न होने से गमनागमन रहित हो 'सेवं णच्चा णो गामाणुगामं दूइजिजा' पूर्वोक्त साधुओं के जानने में इस प्रकार से आवे तो उसको एक ग्रामसे दूसरे ग्राम जाना उचित नहीं । अर्थात् विहान नहीं करना चाहिए ॥ सू० ४ ।। सन्तान ५२ ५२।वागे। भाग २४ गयेस डाय तथा णो जत्थ समणमाहणअतिहिकिवणवणीमगा' या श्रमा-४५-२२४ विगैरे तथा ब्राह्मण मतिथि १५५ टन गरी भने याय। 'जाय उवागच्छंति' यावत् मापतात न डाय माव्या न य मापन २ न डाय मात भाग सुखम न पाथी १५२०४१२ २हित य सेवं णच्चा णो गामाणुगाम दुइजिज्जा' पति साधु-माना anामा मे माये । तभी से मामयी मारे आम જવું નહીં અર્થાત્ વિહાર કરે નહી. સૂ. ૪ श्री माया सूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy