SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ३ सू. ६५ शय्येषणाध्ययननिरूपणम् ४८३ टीका - सम्प्रति यतनापूर्वकमेव साधुसाध्वीनां श्वासत्यागादिकं कर्तुमाह-' से भिक्खु वा Pragitat' समिक्षुर्वा मिझुकी वा संयमवान् साधुः साध्वीवा 'उस्सासमाणे वा उच्छ्व सन् वा - उच्छ्वासं कुर्वन् वा, 'णीसासमाणे वा' निःश्वसन् वा निःश्वासं कुर्वन् वा 'कासमाणे वा' कासमानो वा कासश्वासं कुर्वन् वा 'छीयमाणे वा' क्षुतं कुर्वन् वा छिकां कुर्वाणो वा 'जंभायमाणे वा' जृम्भमाणो वा जृम्भा कुर्वन् वा, 'उड्डुए वा' उद्गिरन् वा उद्गारं कुर्वन् वा 'वायनिसग्गं वा करेमाणे' वातनिसर्ग वा कुर्वन् अपानत्रायुत्यागं वा कुर्वन् 'पुव्वामेव ' - पूर्वमेव उच्छवासादिकरणात्प्रागेव 'आसयं वा पोसयं वा' आस्यं वा मुखं वा, पोष्यं वा पायुं वा मूलाधिष्ठानं 'पाणिणा परिविहिता' पाणिना-हस्तेन, परिपिधाय - पिहितं कृत्वा 'तओ संजयामेज' ततःसुखपावोर्हस्तादिना पिधानानन्तरम्, संयतएव यतनापूर्वकमेव 'ऊससिज्ज वा' उच्छ्वसेद् या - उच्छ्वासं कुर्यात् 'णीससिज्ज वा' निःश्वसेद्वा-निःश्वासं कुर्यात् 'कासिज्ज वा' का सेत अब यता पूर्वक ही श्वासप्रश्वासादिक त्यागना चाहिये यह बतलाते हैंटीकार्थ- ' से भिक्खू वा, भिक्खुणी वा' वह पूक्त भिक्षु साधु और मिक्षुकी साध्वी 'उस्सासमाणे वा उच्छ्वास करते हुए 'णीसासमाणे वा' निश्वास करते हुए अर्थात् श्वास को उपर चढाते हुए या नीचे उतारते हुए तथा 'कासमाचा' कासश्वास करते हुए याने खांसते हुए या 'छीयमाणेवा' छीक करते हुए तथा 'जंमायमाणे वा' जृम्भ जमूहाई (हांफी) लेते या 'उड्डएवा' उद्गार करते हुए याने ढिकरते हुए या 'वायणिसग्गे वा, करेमाणे' वायु त्याग करते हुए अर्थात् अपना वायु का त्याग करते हुए (अधोवात छोडते हुए) 'पुण्यामेव आसयं वा, पासयं वा उच्छ्वास प्रश्वासादि लेने से पहेले ही आस्य अर्थात् मुखको तथा पायुगुदाको 'पाणिणा परिपिहित्ता' हाथ से ढांककर 'तओ संजयामेब उससेज वा' उसके बाद संयम पूर्वक ही श्वास को छोडे और 'णीससेज्जया' निश्वास ग्रहण करे 'काससेजवा' या कास श्वास करे अर्थात् खांसे और 'जाव वात હવે સયમ પૂર્વક જ શ્વાસ નિ:શ્વાસાદિના ત્યાગ વિષે કહે છે.— टीर्थ - 'से भिक्खु वा भिक्खुणी वा' ते पूर्वोस्त संयमशील साधु भने साध्वी 'उस्सासमाणेवा णीसासमाणे वा' ३२छ्वास देता है निःश्वास छोडता अर्थात् वासने उपर लेपा ! नीचे उतारता तथा 'कासमाणे वा छीयमाणे वा' अस श्वास पुरतां अर्थात् उधरस देता है छोड़ती पते 'जंभाइमाणे वा' अथवा होता 'उड्डुए वा' उदूगार उरतां 'वायनिसग्गे वा करेमाणे' वाट ४२ती मते 'पुव्बामेव आसयं वा पोसयं वा उच्छ्वास } निश्वास होता पहेला भुमने तथा गुहाने 'पाणिणा परिपिहित्ता' हाथथी दांडीने 'तओ संजयामेव' पछी संयम पूर्व 'ऊससेज्ज वा णीससेज्ज वा' श्वास छोडो विश्वास श्रद्धालु कुरवो अथवा 'काससेज्ज वा' अस श्वास अश्व अर्थात् उधरस भावी भने 'जाव वातनिसा वा करेज्जा' यावत् छोड हाई सेवा तथा दूगार ५२. શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy