SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिफा टीका श्रुतस्कंध २ उ. ३ सू० ५२-५३ शय्येषणाध्ययननिरूपणम् ४५९ सहितम् 'अहाबद्धं' यथावद्धम्-पूर्ववद् दृढबन्धयुक्तम् शिथिलबन्धरहितम् तदस्तीति ज्ञात्वा 'तहप्पगारं संथारगं' तथाप्रकारम् दृढबन्धिसहितम् संस्तारकम् फलकादिकम् 'जाच लाभे संते' यावत् शय्यादिकं लामे सति 'पडि गाहिज्जा' प्रतिगृह्णीयात् तथाविधस्य अण्ड जीव जन्तुउत्तिङ्गपनकलूतातन्तुजालगुरुत्वरहितस्य दृढबन्धयुक्तस्य प्रत्यर्पणयोग्यता सहितस्य फलकादि संस्तारकस्य ग्रहणे संयमविराधकत्याभावेन दोषाभावात् ॥सू० ५२॥ मूलम्-इच्चेयाइं आयतणाई उवाइकम्म अह भिक्खू जाणिज्जा, इमाहिं चउहि पडिमाहिं संथारगं एसित्तए तत्थ खलु इमा पढमा पडिमा से भिक्खू वा भिक्खुणी वा उदिसिय उदिसिय संथारगं जाए. ज्जा, तं जहा-इकडं वा, कढिणं वा, जंतुयं वा परगं वा मोरगं वा तणं वा सोरगं वा, कुसं वा कुच्चगं वा पव्वगं वा पिप्पलगं वा पलालगं वा से पुव्वामेव आलोएज्जा आउसोत्ति वा, भगिणी वा दाहिसी मे इत्तो अण्णयरं संथारगं? तहप्पगारं सयं वा णं जाएज्जा परो वा से देज्जा, फासुयं एसणिज्जं लाभे संते पडिगाहिज्जा, पढमा पडिमा |सू० ५३॥ __छाया-इत्येतानि आयतनानि उपातिक्रम्य-अथ भिक्षुः जानीयात-आभिः चतसृभिः प्रतिमाभिः संस्तारकमेषितुम् तत्र खलु इयं प्रथमा प्रतिमा-स भिक्षुर्वा भिक्षुकी वा उद्दिश्य उद्दिश्य संस्तारकं याचेत, तद्यथा-इक्कडं वा, कठिनं वा, जन्तुकं चा, परकं वा मयूरकं वा, तृणकं चा, सोरकं वा कुशं वा, कूर्चकं वा, पिप्पलकं वा, पलालकं वा, स पूर्वमेय आलोचयेत् आयुहै एवं 'लहुयं' लघु हलका भी है अर्थात् बिलकुल भारी नहीं है और-'पाडिहा. रियं प्रातिहारक पत्यर्पण करने योग्य भी है अर्थात् उपयोग-कर लेने के बाद या वापरने के बाद वापस दिया भी जा सकता है और 'अहाबद्ध' यथावद्ध भी है पूर्ववत् खूब मजबूत से बंधा हुआ भी है ऐसा जान कर या देखकर-'तहप्पगारं संथारयं जाव' इस प्रकार के संस्तारक फलक पाट वगैरह शय्या को 'लाभे संते पडिगाहिज्जा' मिलने पर अवश्य ग्रहण कर लेना चाहिये इसलिये इस तरह के संस्तारक को लेने से संयम विराधना नहीं होगी क्योंकि उक्तरीति से कोई दोष नहीं दिखाई देता है ।। ५२॥ ७५या या पछी पछ! २५41 साय: ५५ तथा 'अहाबद्ध' भू५ मनभूत रीते मांधेत ५५५ छे. तम यी धन 'तहप्पगारं संथारय जाव' माथा ॥२सस्ता२४३४ पट विगेरे शय्याने 'लाभे संते पडिगाहिज्जा' प्रात यायत ४३२ ४ माया સંતારક લેવાથી સંયમની વિરાધના થતી નથી. કેમ કે- ઉક્ત પ્રકારના સંતારાદિ લેવાથી કેઈ દેષ થતું નથી કે સૂ, પર છે श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy