SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टका श्रुतस्कंध २ उ. ३ सू० ४६-४७ शय्येषणाध्ययननिरूपणम् ४४९ शेषः तदुपसहरनाह-'तहप्पगारे उपस्सए' तथाप्रकारे नथाविधे पूर्वोक्तरूपे उपाश्रये 'णो ठाणं वा सेज्ज वा जाव चेतेज्जा' नो स्थानं वा ध्यानरूपं कायोत्सर्गम् शय्यांचा संस्तारकम् यावत् निषीधिकां वा स्वाध्यायभूमि चेतयेत् कुर्यात् तथा सति साधुनां साध्वीनाञ्च विषयभोगवासनाविषयकवार्तालापश्रवणेन नग्नावस्थादर्शनेन च विषयवासना वर्धनात् संयमविराधना स्यात् ॥९० ४६॥ । मूलम्-से भिक्खू वा भिक्खुणी वा से जं पुण उपस्सयं जाणिज्जा आइण्णसंलिक्खं णो पण्णस्त णिक्खमणपवेसणाए जाव चिंताए जाव णो ठाणं वा सेज्ज या निसीहियं वा चेतेजा ॥सू० ४७॥ ___ छाया-स भिक्षुर्वा भिक्षुकी वा स यत् पुनः उपाश्रयं जानीयात्-आकीर्णसंलेख्यं नो प्राज्ञस्य निष्क्रमणप्रवेशनाय यावत् चिन्तायें यावत् नो स्थानं वा शय्यां वा निपीधिकां वा चेतयेत् ।४७। टीका-पूर्व परस्पररात्रिसंभोगरहस्य मन्त्रणादि वार्तालापकर्तस्त्रीपुरुषयुक्तोपाश्रये साधना वासनिषेधः प्रतिपादितः सम्प्रति स्त्रीपुरुषादीनां चित्रयुक्तेऽपि उपाश्रये कामोद्दीपकध्यानरूप कायोत्सर्ग के लिये स्थान ग्रहण नहीं करना चाहिये तथा-'सेज्ज वा जाव चेतेज्जा' शय्या-शयन के लिये संथार पाथरने के लिए भी निवास नहीं. करना चाहिये एवं यावत्-निषीधिका-स्वाध्याय करने के लिये भी भूमि ग्रहण नहीं करना चाहिये क्योंकि उक्तरीति से पास में सागारिक गृहस्थों के परिवार सांसारिक विषय भोग करने की बातचित करते रहने से उस को देख कर या सुनकर भाव साधु का भी मन विचलित हो सकता है इस तरह उनके संयम की चिराधना हो सकती है इसलिये साधु लोग ऐसे उपाश्रय में नहीं रहे ॥४६॥ अब ईयां समिति अध्ययन के प्रथम उद्देशक की १५. सूत्र की हिन्दी में व्याख्या करके १५१ सूत्र की व्याख्या करते हैं-'से भिक्खू या' इत्यादि टीकार्थ-इस से पहले परस्पर में रात्रि संभोग रहस्य मन्त्रणा चातालाप विषय लागनी या भया । २२ डाय 'तहप्पगारे उवस्सए णो ठोणं वा' माया પ્રકારના ઉપાશ્રયમાં સ્થાન-ધ્યાનરૂપ કાર્યોત્સર્ગ કરવા માટે સ્થાન ગ્રહણ કરવું નહીં તથા 'सेज्जं वा' शय्या-शयन भाट सथा। पायरया माटे ५४ पास ४२३। नही. 'जाव चेतेन्जा' એવં યાવતુ સ્વાધ્યાય કરવા માટે પણ ભૂમિ ગ્રહણ કરવી નહીં કેમ કે પૂર્વોક્ત રીતે નજીકમાં સાગારિક ગૃહસ્થોના પરિવાર સંસારના વિષય સંબંધી વાતે કરવાથી તે જોઈને કે સાંભળીને સંયમશીલ સાધુનું પણ મનચલિત થવાની સંભાવના રહે છે અને તે રીતે તેમના સંયમની વિરાધના થાય છે. તેથી સાધુઓએ આવા ઉપાશ્રયમાં રહેવું નહીં તે ૪૬ પરસ્પરમાં રાત્રિભેગ રહસ્યમંત્રણા કે વાર્તાલાપ કરનાર સ્ત્રી પુરૂષના ઘરની નજીકના ઉપાશ્રયમાં સાધુ કે સાધ્વીએ ન રહેવા વિષે તથા વિષયભેગ વિષયક ખાનગી વાર્તાલાપવાળા आठ ५७ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy