SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३९८ आचारांगसूत्रे छाया-इह खलु प्राचीनं वा प्रतीचीनं वा दक्षिणं वा उदीचीनं वा सन्ति एकके श्राद्धा भवन्ति, तद्यथा-गृहपतिर्वा गहपतिभार्या वा गृहपतिपुत्रो वा गृहपतिदुहिता वा गृहपति स्नुषा वा यावत् कर्मकरी वा, तेषां च खलु उक्तपूर्व भवति ये इमे भवन्ति श्रमणा भगवन्तः शीलवन्तः गुणवन्तः ब्रह्मचारिणः यावत् उपरताः मैथुनात् धर्मात्, नो खलु एतेषां भयत्रातृणां कल्पते आधाकर्मि के उपाश्रये वसितुम्, अथ यानि इमानि अस्माभिः आत्मनः स्वार्थाय चेतितानि भवन्ति तद्यथा-आयसानि वा (आदेशनानि वा) आयतनानि वा देवकुलानि वा यावद भवनगृहाणि चा, सर्वाणि तानि श्रमणानां निसृजामः, अपि च वयं पश्चाद् आत्मनः स्वार्थाय चेतयिष्यामः, तद्यथा-आयसानि वा (आदेशनानि वा) आयतनानि वा देवकुलानि वा यावद् भवनगृहाणि वा, एतत्प्रकारं निधोंष श्रुखा निशम्य ये भयत्रातारः तथाप्रकाराणि आयसानि वा (आदेशनानि वा) आयतनानि वा देवकुलानि वा यावद् भवनगृहाणि वा उपागच्छन्ति उपागम्य इतरेतरैःप्राभृतकैः वर्तन्ते इयम् आयुष्मन् ! वयक्रियाचापि भवति ॥२९॥ टीका-सम्प्रति वयक्रियादोषमभिधातुथाह-इह खलु पाइणं वा पडीणं वा दाहीणं वा उदीणं वा' इह खलु प्रज्ञापकप्रभृत्य पेक्षया प्राचीनं वा प्रतीचीनं वा दक्षिणं वा उदीचीनं वा, प्राच्यादिदिक्षु 'संतेगइया सट्टा भांति' सन्ति विद्यमाना एकके केचन श्राद्धाः भद्रप्रकृतिकाः श्रावका गृहस्था वा श्रद्धावन्तो भवन्ति तानाह 'तं जहा-गाहावइ चा' तद्यथा-गृहपतिर्वा 'गाहावइभारिया बा' गृहपतिभार्या वा 'गाहावइपुत्तो वा' गृहपतिपुत्रो वा 'गाहावइधृया वा' गृरपतिदहिता वा 'गाहावइसुण्हा वा' गृहपतिस्नुषा वा गृहपतिपुत्रवधूः 'जाव कम्मगकरी वा' यावत-धात्री वा, दासो वा दासी या कर्मकरो वा कर्मकरी वा 'तेसिं च णं एवं वृत्तपुव्वं अब वर्ण्य क्रिया रूप दोष को बतलाने के लिये कहते है टीकार्थ-इह पाईणं वा पडीणं चा, दाहीणं था उदीणं वा,' यहां पर पूर्व दिशा में या पश्चिम दिशामें या दक्षिण दिशामें या उत्तर दिशामें-'संतेगइया सहा भवंति' कोई दो एक ऐसे श्रद्धा वाले गृहस्थ होते है 'तं जहा गाहावइ वा' जैसे कि गृहपति-'गाहावइभारिया' या गृहपति की भार्या-'गाहावइपुत्तो वा' या गृहपति का लडका 'गाहावईधूया' या गृहपति की लडकी 'सूण्हा या जाय कम्मकरी वा' या गृहपति की स्नुषा पूत्रवधू या धात्री धाई या दास या दासी હવે વજર્ય ક્રિયારૂપ દેવ બતાવવા સત્રકાર કથન કરે છે.– 22 -'इह पाईगं वा पडीणं वा मडीया पूर्व शाम है पश्चिम दिशामा 'दाहिणं वा उदीणं वो' २५ क्षिण दिशामा उत्तर दिशामा 'संतेगइया सड्ढा भवंति' it श्रद्धापाणश्राप४ डाय छे. 'तं जहा' म 'गाहावइ वा' पति अथ। 'गाहावइमारिया वा' ५तिनी पत्नी. 2424'गाहावइ पुत्तो वा' गुपतिनो पुत्र अथा 'गाहावइ धूया वा' गृहपतिनी पुत्री अथवा 'सुण्हा वा' ५तिनी पुत्र५५ मा 'जाव कम्मकरी वा' ५ ५५4 स 244२ हासी 420 यति २४२ ३ २२नी पत्नी श्री आया। सूत्र : ४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy