SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतकंस्ध २ उ. २ सू. २९ शय्येपणाध्ययननिरूपणम् ३९७ च्छन्ति तेषामुपभोगं विनैव यदि उपभोगं कुर्वन्ति तर्हि 'अयमाउसो !' हे आयुष्मन् ! शिष्य ! इयम् 'अणमिक्कं तकिरिया यावि भव' अनभिक्रान्त क्रिया चापि मवति अनुपभुक्तानामुपभुक्त रूपाअनभिक्रान्तक्रिया जैन साधूनां कृते दोषरूपा इयमनभिकान्तक्रिया बोध्या । ० २८॥ " मूलम् - इह खलु पाईणं वा पडीणं वा दाहीणं वा उदीणं वा संतेगइया सट्टा भवंति तं जहा - गाहावइ वा गाहावइभारिया वा गाहापुतो वा गाहावइधूया वा सुण्हा वा जाब कम्मकरी था, तेसि च णं एवं वृत्तपुव्वं भवइ जे इमे भवंति समणा मगवंतो सीलमंता गुणमन्ता, बंभचेरा जाव उवरया मेहुणधम्माओ, णो खलु एएसिं भयं ताराणं कप्पड़ आहाकम्मिए उवस्सए वत्थए, से जाणि इमाणि अम्हं अप्पणो स अट्ठाए चेतिताई भवंति तं जहा आएसणाणि वा आय तणाणि वा देवकुलाणि वा जाव भवणगिहाणि वा, सव्वाणि ताणि समणाणं णिसिरामो अवियाई वयं पच्छा अप्पनो सअट्ठाए चेतिस्सामो तं जहा आएसणाणि वा आयतणाणि वा देवकुलाणि वा जाव भवणगिहाणि वा, एयप्पगारं णिग्घोसं सोच्चा णिसम्म जे भयंतारो तहप्पगाराई आएसणाणि वा आयतणाणि वा देवकुलाणि वा जाव भवणगिहाणि वा उवागच्छेति, उवागच्छित्ता इयराइयरेहिं पाहुडेहि वट्ठति अयमाउसो ! वजकिरिया यावि भवइ || सू० २९॥ उबपति, अमाउसो ! अभिक्तकिरिया यावि भवह' उन शाक्य चरक वगैरह श्रमणभिक्षुक एवं ब्राह्मण संन्यासी लोग पहले आकर उन गृहों को उप भोग में चार लेते हैं और बाद में जैन साधु मुनिमाहात्मा वहाँ आते हैं तो हे आयुष्मन् ! शिष्य ! यह अभिक्रान्तक्रिया होती है अर्थात् उपभुक्तक्रिया रूप अभिक्रान्त क्रिया होने से चरक शाक्य संन्यासी ब्राह्मणों के उपभोग में पहले आने से बाद में जैन साधु भी उन गृहों में आकर निवास करे तो कोई दोष नहीं होता है || २८ ॥ છે. અર્થાત્ ઉપભુક્ત ક્રિયા રૂપ અભિકાંત ક્રિયા હૈાવાથી ચરક, શાકય, સન્યાસિ અને બ્રાહ્મણેાના ઉપભાગમાં પહેલાં આવી જવાથી તે પછી ભાવ સાધુ પણ એ ગૃહેામાં આવીને નિવાસ કરે તે કોઈ પ્રકારના દેષ લાગતા નથી, ૫ ૨૮૫ શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy