SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका श्रुतस्कंध २ उ. २ सू० २५-२६ शय्येपणाध्ययननिरूपणम् ३८५ मासकल्प कालातिक्रमे चातुर्मास्य कल्पकालातिक्रमे च पुनरपि ग्लानादि कारणमन्तरा साधुभिस्तत्र वसतिर्न विधेय इति भावः । सू० २५ ॥ मूलम् - से आगंतागारेसु वा आरामगारेसु वा जाव परियावसहेसु या जे भयंतारो उडुबद्धियं वा वासावासियं वा कप्पं उवातिणावित्ता तं दुगुणा दुगुणेण अपरिहरिता तत्थेव भुज्जो भुज्जो संवसंति, अयमाउसो ! इत्तरा उवाणकिरिया यावि भवड़ || सू० २६ || छाया - स आगन्त्रागारेषु वा आरामागारेषु वा यावत् पर्यावसथेषु वा ये भयत्रातारः ऋतुबद्धं वा वर्षावासं वा कल्पम् उपातिनीय तम् द्विगुणत्रिगुणेन अपरिहृत्य तत्रैव भूयो भूयः संवसन्ति इयम् आयुष्मन् ! इतरा उपस्थानक्रिया चापि भवति ।। ० २६ || टीका - उपर्युक्तरीत्या कालातिक्रमदोषमभिघाय उपस्थानदोषमभिधातुमाह से आगंतागारे वा' समावभिक्षुः आगन्त्रागारेषु धर्मशालारूपेषु अतिथिगृहेषु 'आरामागारेसु वा ' आरामागारेषु वा उद्यानस्थिताभ्यागतालयेषु 'जाव परियावसहेसु वा' यावत् - गृहपतिकुलेषु वा गृहस्थगृहविशेषरूपातिथिगृहेषु पर्यावसथेषु वा परिव्राजक साधुसंन्यासिमठेषु 'जे भयंतारो' ये भयत्रातारः भवभीतित्राणकर्तारः भगवन्तो जैनसाधवः 'उडुवद्धियं वा' ऋतुबद्धं वा बीत जाने पर एवम् चर्तुमास कल्यकाल बीत जाने पर बिमारी वगैरह कारण के विना साघु और साध्वी को वहां नही रहना चाहिये, अन्यथा कालातिक्रम दाष होगा ।। २५ ।। टीकार्थ - उत्तरीति से कालातिक्रम दोष बतला कर अब उपस्थान दोष बतलाते है - 'से आगंतागारेसुवा आरामगारेसु वा, जाव परियावस हेसुवा' - वह पूर्वोक्त संयमशील साधु और साध्वी उन अतिथिशाला रूप धर्मशालाओं में तथा उद्यान के अतिथिगृह में एवं यावत् गृहपति के अतिथि गृहों में या पर्यावसथ परिव्राजक संन्यासियों के मठो में - 'जे भयंतारो उडुबद्वियं वा जो ये भयत्राता संसारिक भय 'अयमायुस कालाइतकिरिया भवइ' डे आयुष्मन ! म श्वाथी असातिभ होष લાગે છે. તેથી માસાલ્પ કાળ વીતિ ગયા પછી તથા ચાતુર્માસ કલ્પકાળ વીતી ગયા પછી બિમારી જેવા ખાસ કારણ વિના સાધુ અને સાધ્વીએ ત્યાં રહેવું નહીં. સૂ. ૨પા ઉક્ત પ્રકારથી કાલાતિક્રમ દ્વેષ બતાવીને હવે ઉપસ્થાન દેષ બતાવે છે. टी अर्थ - ' से आगंतागारेसु वा' ते पूर्वोक्त संयमशील साधु मने साध्वी ते अतिथिशाजा३५ धर्मशालाओ मां अथवा 'आरामागारेसु वा' उद्यानना व्यतिथिगृहे। मां 'जाव परियावसहेसु वा' व' यावत् गृहपतिना अतिथिगृह मां अधवा परित्रा संन्यासीयोना भाभा 'जे भयं तारों' संसारना लयधी रक्षा पावणा साधु मुनि महात्मायो 'उड ज० ४५ શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy