SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. २ सू. १९-२० शय्येषणाध्ययननिरूपणम् ३७३ पदिष्टा पूर्व तीर्थकना भगवता महावीरेण उपदिष्टा एषा संयमपालनविषयिणी प्रतिज्ञा अस्ति 'एसहेऊ' एष हेतुः 'जाव जं णो तहप्पगारे उबस्सए' यावत्-एतत् कारणम् एष उपदेशः, यत् नो तथाप्रकारे सागारिकसम्बद्धे उपाश्रये 'ठाणं वा सेज्जं वा निसीहियं वा' स्थानं वा कायोत्सर्गरूपम् शय्यां वा संस्ताकरूपाम् निषीधिको वा स्वाध्यायमूर्मि 'चेतेज्जा' चेतयेत् कुर्यात् ।। सू० १९॥ मूलम्-आयाणमेयं भिक्खुस्स गाहावइणा सद्धिं संवसमाणस्स इह खल्लु गाहावइस्स अप्पणो सयटाए विरूवरूवाइं दारुयाई भिन्नपुवाई भवंति, अह पच्छा भिक्खुपडियाए विरूवरूवाइं दास्याइं भिंदेज वा किणेज वा पामिच्चेज्ज वा दारुणा वा दारुपरिणामं कटु अगणिकायं उज्जालेज्ज वा पजालेज वा, तत्थ भिक्खू अभिकंखेज वा आतावेत्तए वा, पयावेत्तए वा, वियट्टित्तए वा, अह भिक्खूगं पुवोवदिट्टा एस पइण्णा जाव जं तहप्पगारे उवस्सए णो ठाणं वा सेज्जं वा निसीहियं वा चेतेज्जा ॥सू० २०॥ छाया-अदानमेतत् भिक्षुकस्य गृहपतिना सार्द्धम् संवसतः इह खलु गृहपतेः आत्मनः णं पुव्योवदिट्ठा एस पइण्णा, एसहेऊ जाय' पहले ही भगवान् वीतराग महावीर स्वामीने संपमनियम पालन करने की प्रतिज्ञा बतलाई है और हेतु तथा यावत् कारण भी बतलाया है एवं उपदेश भी दिया है कि 'जं णो तहप्पगारे उवस्सए' इसतरह के सागारिक निवासस्थान में साधु 'ठाणं वा सेज वा' स्थान-रूप कायोत्सर्ग के लिये निवास नहीं करे एवं शरया-शयन करने के लिये भूमि ग्रहण भी नहीं करे क्योंकी पूर्वोक्त रीति से सागारिक निवासस्थान में रहने से साधु को आत्म विराधना होगी॥ १९॥ ४२ मा 'वियट्टित्तए वा' परिवर्तित १२५ ४२छ अर्थात् भिष्टान्नादिना सामथी मासत थ य ४ २२॥ ४२४। २ ते योग्य नथी. भ3- 'अह भिक्खणं पुरोवदिट्टा एस पइण्णा' साधुमे। भाट पीत मावान् महावीर स्वामी सयम नियम पालन ४२पानी प्रतिज्ञा ४ी छे. अने. “एसहेऊ जाव' ओर से धुपयाने। तुमने यावत् કારણ કહેલ છે. તથા એજ ઉપદેશ આપેલ છે. તે આ પ્રકારના સાગારિક નિવાસસ્થાનમાં સાધુએ ધ્યાનરૂપ સ્થાન કાયોત્સર્ગ માટે નિવાસ કરે નહીં. તથા શય્યા-શાન કરવા માટે સંસ્તારક-સંથારે પણ પાથર નહીં. અને નિષાધિકા સ્વાધ્યાય કરવા માટે ભૂમિ ગ્રહણ પણ કરવી નહીં. કેમ કે પૂર્વોક્ત પ્રકારથી સાગારિક ઉપાશ્રયમાં સાધુએ રહેવાથી સંયમ આત્મ વિગધના થાય છે. એ સૂ, ૧૯ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy