SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. १ सू० ९ शय्येषणाध्ययननिरूपणम् ३४१ विए जो ठाणं वा सेज्जं वा निसीहियं वा चेइज्जा अह पुण एवं जाणिज्जा, पुरिसंतरकडे बहिया णीहडे अतदट्टिए जाव आसेविए तओ संजयामेव ठाणं वा सेज्जं वा निसीहियं वा चेइज्जा ॥ सू० ९ ॥ छाया - स भिक्षु भिक्षुकी वा स यदि पुनः उपाश्रयं जानीयात् असंपतः भिक्षु प्रतिज्ञया पीठं वा फळकं वा निश्रेणि वा उदुखलं वा स्थानात् स्थानं समाहरति, बहिर्वा निस्सारयति, तथा प्रकारे उपाश्रये अपुरुषान्तरकृते बहिर निहृते अनिसृष्टे अनतदर्शिके यावत् अनासेविते नो स्थानं वा शय्यां वा निषीधिकां वा चेतयेत् अथ पुनरेवं जानीयात् पुरुषान्तरकृतम् बहिरनिहृतम् अतदर्थिकम् यावद् आसेवितम् ततः संयत एव स्थानं वा शय्यां वा निषीधिकां वा चेतयेत् ॥ ९ ॥ टीका - अथ प्रकारान्तरेण क्षेत्रशय्यामधिकृत्य वक्तुमाह-' से भिक्खू वा भिक्खुणी वा स भिक्षुर्वा भिक्षुकी वा 'से जं पुण उवस्सयं' स-संयमवान् भिक्षुः यदि पुनरेवं वक्ष्यमाणस्वरूपम् उपाश्रयं ' जाणिज्जा' जानीयात् तद्यथा 'असंजए' असंयतः गृहस्थः ' भिक्खुपडियाए' भिक्षु प्रतिज्ञया - साधुनिमित्तम् 'पीढं वा फलगं वा' पीठं वा काष्ठं निर्मितम् कलकं वा-काष्ठपट्ट कम् 'णिस्सेणि वा' निश्रेणि वा काष्ठनिर्मित सोपानरूपाम् 'उदहलं वा' उदुखलं वा अब दूसरे ढङ्ग से क्षेत्रशय्या को ही लक्ष्यकर विशेष बतलाते हैं टीकार्थ - ' से भिक्खू या, भिक्खुणी वा, से जं पुण उवस्सयं जाणिज्जा' वह पूर्वोक्त भिक्षुक-संयमशीलसाधु और साध्वी यदि ऐसा वक्ष्यमाण रूप से उपाय को जान ले कि- 'असंजए भिक्खुपडियाए' असंयत- गृहस्थ श्राचक भिक्षु की प्रतिज्ञा से अर्थात् साधु को उस उपाश्रय में रहने के लिये 'पीढं वा फलगं वा' पीढ-काष्ठ निर्मित पाठ को या फलक-चौकी को या 'णिस्सेणिं वा' निश्रेणी काष्ठ की सीढी को या 'उदूहलं वा' उदूखल - उखल मुशल वगैरह को 'ठाणाओ ठाणं साहरइ' एक स्थान से दूसरे स्थान में ले जा रहा है अथवा उपाश्रय के 'बहिया चा' बाहर निकाल रहा है तो 'तहपगारे उपस्सए' इस प्रकार के उपाश्रय में, હવે પ્રકારાન્તરથી ક્ષેત્રશય્યાને જ ઉદ્દેશીને વિશેષ કથન કરે છે. - टीडार्थ' - ' से भिक्खु वा भिक्खुणी वा' ते पूर्वोत संयमशील साधु अथवा साधी 'से जं पुण उवस्सयं जाणिज्जा' तेथे। ले उपाश्रयने सेवा प्रहार। समते - 'असंजए भिक्खुपडियाए' गृहस्थ श्राप साधुने मे उपाश्रयभां रहेवा भाटे 'पीढं वा फलगं वा ' पाटने } लाउडानी थोडीने अथवा 'णिस्सेणि वा' लाउडानी नीसरणीने अथवा 'उदहलं वा भारीयो भुसने 'ठाणाओ ठाणं साहरइ' से स्थजेथी जीने स्थणे सई भवाता होय अथवा 'बहिया वा णिण्णक्खु' उपाश्रयनी महारता होय तो 'तहपगारे उस्सए ' એવા પ્રકારના ઉપાશ્રયમાં કે જ્યાં સાધુના નિમિત્તે ગૃહસ્થ શ્રાવક પાઢ કે પાઢિયા શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy