SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. १ सू० ८ शय्येषणाध्ययननिरूपणम् मूलम् - से मिक्खू वा भिक्खुणी वा से जं पुण उवस्सयं जाणिज्जा, असंजए भिक्खुपडियाए उदगप्पसूर्याणि वा, कंदाणि वा, मूलाणि वा, पत्ताणि वा पुष्पाणि वा फलाणि वा, बीयाणि वा, हरियाणि वा, ठाणाओ ठाणं साहरति, बहिया वा णिण्णक्खु तहप्पगारे उवस्सए अपुरिसंतरगडे बहिया अनीहडे अणिसिट्टे जाव अनासेविए णो ठाणं वा सेज्जं वा णिसीहियं वा चेतेजा, अह पुण एवं जाणिज्जा, पुरिसंतरकडे बहिया णीहडे निसिट्टे अतट्टिए जाव आसेविए ठाणं वा सेज्जं वा निसीहियं वा चेतेजा ॥ सू० ८॥ छाया - स भिक्षुर्वा भिक्षुकी वा स यदि पुनः उपाश्रयं जानीयात् असंयतः मिक्षुप्रतिज्ञया उदकप्रसूतानि वा कन्दानि वा मूलानि वा पत्राणि वा पुष्पाणि वा फलानि वा, बीजानि वा हरितानि वा, स्थानात् स्थानं समाहरति, बहिर्वा निस्सारयति, तथा प्रकारे उपाश्रये अपुरुषान्तरकृते बहिरनिहृते अनिसृष्टे यावत् अनासेविते नो स्थानं वा शय्यां वा निषीधिकां वा चेतयेत् अथ पुनरेवं जानीयात् पुरुषान्तरकृतं बहिर्निहृतं निसिष्टम् अतदयिकम् यावत् आसेवितं स्थानं वा शय्यां वा निषेधिकां वा चेतयेत् ॥८॥ टीका - पुनरपि प्रकारान्तरेण क्षेत्रशय्यामेवाधिकृत्य विशेषं वक्तुमाह-' से भिक्खू वा मिक्खुणी वा' स भिक्षुर्वा भिक्षुकी वा 'से जं पुण उवस्सयं जाणिज्जा' स संयमवान् भिक्षुयदि पुनरेवं वक्ष्यमाणरीत्या उपाश्रयं जानीयात् तद्यथा 'असंजए' असंयतः गृहस्थ : 'भिक्खु पडियाए' मिक्षुप्रतिज्ञया साधुनिमित्तम् 'उदगप्पस्याणि वा' उदकप्रसूतानि वा जलजातानि, भी करना चाहिये, क्योंकि इस तरह के उपाश्रय में रहने से संयम आत्म विराधना नहीं होगी, इसलिये ध्यानादि के लिये स्थान ग्रहण करने में दोष नहीं ||७|| टीकार्थ - अब भी प्रकारान्तर से क्षेत्र शय्या को लक्ष्य कर ही विशेष वक्त व्यता बतलाते हैं - ' से भिक्खू वा, भिक्खुणी वा, से जं पुण एवं उवस्मयं जाणिज्जा' वह पूर्वोक्त संयमशील भिक्षुक-साधु और भिक्षुकी-साध्वी यदि ऐसा એ ભૂમિ ગ્રહણ કરવી. કેમ કે આવા પ્રકારના ઉપાશ્રયમાં રહેવાથી સંયમ આત્મ વિરાધના થતી નથી. તેથી ધ્યાનાદિ માટે સ્થાન ગ્રહણ કરવામાં કાઇપણ પ્રકારને દોષ નથી ! સૂ. ૭ ३३७ પ્રકારાન્તરથી ક્ષેત્રશય્યાને ઉદ્દેશીને જ વિશેષ કથન કરે છે. टीअर्थ '--' से भिक्खू वा भिक्खुणी वा' ते पूर्वोक्त संयमशील साधु मने भाव साध्वी 'सेज' पुण एवं जाणिज्जा' तेथेो सेवा प्रहारथी उपाश्रयने आये है- 'असंजय भिक्खु पडिया' गृहस्थ श्राप साधुमोना निभित्ते 'उद्गप्पस्याणि वा लभ पेहा थापाजी आ० ४३ શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy