SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ - - मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ११ सू० ११७ पिण्डैषणाध्ययननिरूपणम् ३०३ गाहावइकुलं जाव पविठू समाणे उग्गहितमेव भोयणजायं जाणिज्जा तं जहा-सरावंसि या, डिडिमंसि वा, कोसगंसि वा, अह पुण एवं जाणिज्जा बहुपरियावन्नं पाणीसु उदगलेवे तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा सयं वा णं जाएज्जा, परो वा से देज्जा फासुयं सणिज्जं जाय पडिगाहिज्जा पंचमा पिंडेसणा ॥सू० ११७॥ छाया-अथ अपरा पञ्चमीपिण्डैषणा, स भिक्षुर्वा भिक्षुकी वा गृहपतिकुलं यावत् प्रविष्टः सन् उपगृहीनमेव भोजनजातं जानीयात् तद्यथा-शरावे वा, डिडिमे (कांस्ये) वा, कोशके वा, अथ पुनरेवं जानीयात् बहुपर्यापनः पाणिषु उदकलेपः, तथाप्रकारम् अशनं वा पानं या खादिम वा स्वादिमं वा स्वयं वा खलु याचेत, परो वा तस्य दद्यात्, प्रासुकम् एषणीयं यावत् प्रतिगृह्णीयात्, पञ्चमी पिण्डैषणा ।। सू० ११७ ॥ टीका-अथ पञ्चमी पिण्डैषणां प्रतिपादयितुमाह-'अहावरा पंचमा पिंडेसणा' अथ अपरा-अन्या पश्चमी पिण्डैषणा प्रतिपाद्यते तथाहि ‘से भिक्खू वा भिक्खुणी वा' स पूर्वोक्तो भिक्षुर्वा भिक्षुकी वा 'गाहावइकुलं' गृहपतिकुलम्-गृहस्थ श्रावकगृहम् 'जाव पविटे समाणे' यावत्-पिण्डपातप्रतिज्ञया-भिक्षालाभार्थम् प्रविष्टः सन् 'उग्गहितमेव भोयणजायं जाणिज्जा' उपगृहीतमेव पात्रे संस्थापितमेव भोजनजातम् अशनादिकमाहारजातं जानीयात्, तानि अब पञ्चमी पिण्डैषणा की हिन्दी टीका आरम्भ की जाती है टीकार्थ-इस के बाद पांचवी पिण्डैषणा का निरूपण करते हैं-'अहावरा पंचमा पिंडेसणा-से भिक्खू वा, भिक्खुणी या गाहायड्कुलं जाव पविढे समाणे' अथ-अब अपर-अन्य पांचवी पिण्डैषणा कही जाती है-यह पूर्वोक्त भिक्षुक संयमवान् साधु और भिक्षुकी-साध्वी गृहपति-गृहस्थ श्रावक के घर में यावत् पिण्डपात की प्रतिज्ञा से अर्थात भिक्षा लाभ की आशा से अनुप्रविष्ट होकर 'उग्गहितमेव भोयणजायं जाणिजा' उपगृहीत-पात्र में संस्थापित-रक्खा हुआ ही भोजन जात-अशनादि चतुर्विध आहार जात को जान ले 'तं जहा' जैसे कि 'सरावंसि वा-शराय-सिकोरा में रक्खा हआ या 'डिडिमंसि वा' डिडिम પાંચમી પિંકૈષણ હવે પાંચમી પિંડેષણનું નિરૂપણ કરવામાં આવે છે. -'अहावरा पंचमा पिंडेसणा' ३ पांयमी पिए यामां आवे छे. 'से भिक्खू वा भिक्खुणी वा' ते पति सयभयान साधु सावा 'गाहावइकुलं जाव' ७२५ श्रा१ना घरभां यावत् भिक्षावामनी ४२४ाथी 'पविट्टे समाणे' प्रवेश अर्या ५छी 'उग्गहितमेव भोयणजाय जाणिज्जा' G५डीत अर्थात् मां रामेल अशनाहि यतुविध माहार Maa arga a. 'तं जहा' ते भा प्रभारी सरावसि वा' शारामा रामे श्री मायारागसूत्र:४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy