SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे दोषरहितं 'जाव' मन्यमानो ज्ञात्वा लाभे सति 'पडिगाहिज्जा' प्रतिगृह्णीयात् एवं विधस्याहारजातस्याचित्तत्वेन आधाकर्मादिदोषरहितत्वेन च संयमविराधकत्वाभावात् इति तृतीया पिण्डैषणा बोध्या अत्र संसृष्टासंसृष्ट सावशेषद्रव्यरष्टभङ्गा भवन्ति तत्र चाष्टमो भङ्ग:-'संसृष्टो हस्तः असंसृष्टम् अमत्रम् सावशेष द्रव्यम्' इत्येवंरूपो गच्छनिर्गतानामपि साधनां कल्पते शेषास्तु सप्तमङ्गा गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्ते इत्यवधेयम् । सू० ११५॥ ___ मूलम्-अहावरा चउत्था पिंडेसणा, से भिक्खू चा भिक्खुणी या गाहावइकुलं जाव पपिटे समाणे से जं पुण जाणिज्जा, पिहुअं वा बहुरयं वा भुजियं या, मथु वा जाव चाउलपलंबं वा, अस्सि खलु पडि. ग्गहियंसि अप्पे पच्छा कम्मे, अप्पे पजवजाए, तहप्पगारं पिहुयं या बहुरयं वा भुजियं वा मंथु वा जाव चाउलपलंबं वा, सयं वा जाएजा परो वा से देजा, फासुयं एणिज्ज जाव पडिगाहिज्जा ॥११६॥ इति चउत्था पिंडेसणा ॥ यावत्-समझते हुए स्थविरकल्पी या जिनकल्पी साधु मिलने पर 'पडिगाहिज्जा' ग्रहण करे क्योंकि इस प्रकार का आहार जात अचित्त तथा आधाकर्मादि दोषों से रहित होने के कारण संयम का विराधक नहीं होता, इसलिये इस प्रकार के अचित्त और एषणीय आहार जात को ग्रहण करने से संयम की विरा. धना नहीं होगी। यहां पर संमृष्ट असंमृष्ट और सायशेष द्रव्य के साथ आठ भङ्ग समझना चाहिये उन में आठवां भंग निम्न प्रकार का होता है'संसृष्टो हस्तः, असंसृष्टम् अमत्रम्, सावशेष द्रव्यम्' यह आठवा भङ्ग गच्छ निर्गत जिनकल्पी साधुओं के लिये भी होता है और बाकी सात भंगतो गच्छान्तर्गत स्थविरकल्पिक साधुओं को सूत्रार्थ की हानि आदि कारण से होते हैं ऐसा समझना चाहिये ॥ ११५॥ 'पडिगाहिज्जा' स्थविर ४८५ : ४५ी साधु ते। माहा२ भणेथी तर अस ४२वा. કેમ કે આવા પ્રકારને આહાર અચિત્ત તથા આધાકર્માદિ દોષ વિનાને હેવાથી સંયમને બાધક થતો નથી. તેથી તેવા આહારને લેવાથી સંયમની વિરાધના થતી નથી. અહીં સંસ્કૃષ્ટ અસંસ્કૃષ્ટ અને સાવશેષ દ્રવ્યની સાથે આઠ ભગે સમજવા તે પૈકી भाभी मनीये मतावामा भाच्या प्रमाणे था५ छे. 'ससूष्टो हस्तः! असं स्पृष्टम् अमत्रम् सावशेषम् द्रव्यम्' 41 46 ल२०थी मा२ नाणेसा नी साधुमान પણ લાગુ પડે છે. અને બાકીના સાત ભંગ તે ગ૭માં રહેનારા સ્થવિર કપિત સાધુઓને સૂત્રાર્થની હાની વિગેરે કારણેથી થાય છે. તેમ સમજવું કે સૂ. ૧૧૫ श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy