SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २८६ __ आचारांगसूत्रे एकादशोदेशकः प्रारम्यते मूलम्-मिक्खागाणामेगे एवमाहंसु समाणे वा वसमाणे वा गामाणुगामं वा दूइज्जमाणे मणुण्णं भोयणजायं लभित्ता, से य भिक्खू गिलाई सेहंदह णं तस्साहरह से य भिक्खू णो मुंजिजा, आहरिजा, तुमं चेय णं भुजिज्जासि से एगइओ भोक्खामित्ति कटु पलिउंचिय पलिउंचिय आलोएज्जा, तं जहा-इमे पिंडे इमे लोए इमे तित्तए इमे कडुए इमे कसाए इमे अंबिले इने महुरे णो खलु एत्तो किंचि गिलाणस्स सयइत्ति, माइट्ठाणं संफासे, णो एवं करेजा, तहेव तं आलोएजा, जहेव तं गिलाणस्त सयइत्ति, तं जहा-तित्तयं तित्तएत्ति वा, कडुयं कडुएत्ति वा, कसायं कसाएत्ति वा, अंबिलं अंबिलेत्ति था, महुरं महुरेति वा ॥सू० १११॥ छाया-भिक्षाका नाम एके एवमाहुः समाना वा वसन्तो वा ग्रामानुग्रामं वा वजन्तो मनोज्ञं भोजनजातं लब्ध्वा स मिक्षुः ग्लायति, तद् गृहीत यूयम् खलु तस्य आहरत, स च भिक्षुः नो भुङ्क्ते आहरेत् त्वञ्चैव खलु भुव, स एकको भोक्ष्ये इतिकृत्वा परिकुञ्च्य परिकुरुच्य आलोक येत् तद्यथा-अयं पिण्डः अयं रुक्षः अयं तिक्तः अयं कटुकः अयं कषायः, अयम् अम्लः अयं मधुरः, नो खलु इतः किश्चिद् ग्लानस्य स्वदते इति मातृस्थानं संस्पृशेत, नो एवं कुर्यात, तथास्थितम् आलोकयेद यथास्थितं ग्लानस्य स्वदते इति, तत् तिक्तं तिक्तमिति या, कडुकं कटुकमिति वा कषायं कषायमिति, अम्लम् अम्लमिति, मधुरं मधुरमिति |सू ० १११।। टीका-'दशमोद्देशके लब्धस्य , पिण्डस्य ग्रहणविधिः प्रतिपादितः आस्मिन्नपि एका दशोद्देशके विशेषतः तमेव पिण्डग्रहणविधि प्रतिपादयितुमाह-'भिक्खागाणामेगे एवमाहं सु' एकादशोद्देशक की हिन्दी टीकादशमोद्देशक में प्राप्तपिण्ड ग्रहण की विधि बतलायी गयी है इसलिये इस एकादशोद्देशक में विशेष रूप से पिण्ड ग्रहण की विधि को ही बतलाते हैं टीकर्थ-'भिक्खागाणामेगे एवमाहंसु'-कोई भिक्षाटन करने वाले साधु इस प्रकार वक्ष्यमाण रीतिसे साधु के निकट आकर बोले 'समाणे वा यसमाणे वा' અગીયારમો ઉદ્દેશક દસમા ઉદ્દેશામાં પ્રાપ્ત થયેલ પિંડગ્રહણની વિધી બનાવેલ છે. તેથી આ અગીયારમાં ઉદેશામાં વિશેષ રીતે પિંડગ્રહણની વિધી જ બતાવે છે. साथ-'भिक्खागाणामेगे एवमाहंसु नक्षटन ४२५४ साधुसे नीचे प्रमाणे भी साधुनी पांसे मापीर . 'समाणे वा वसमाणे वा' भा५ सialis छ। श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy