SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका श्रुतस्य २ उ. १० सू० १०९ पिण्डेषणाध्ययननिरूपणम् ૨૦ साहम्मिया, जहेव बहुपरियावन्ने कीरति तहेव कायव्वं सिया ॥ सू०१०९ ॥ छाया - भिक्षु भिक्षुकी वा गृहपतिकुलं यावत् प्रविष्टः सन् स यदि पुनरेवं जानीयात् स्यात् तस्य परः अभिहृत्य अंतः प्रतिग्रहे विलं वा लवणम्, उद्भिज्जं वा लवणम् परिभाज्य निर्हृत्य दद्यात् तथाप्रकारं प्रतिग्रहगतम् परहस्ते वा परपात्रे वा अप्रासुकम् अनेषणीयं यावत् नो प्रतिगृह्णीयात् स आहृत्य प्रतिग्राहितः स्यात, तं च नातिदूरगतं जानीयात् 'ज्ञात्वा' स तमादाय तत्र गच्छेत् तत्र गत्वा च पूर्वमेव आलोचयेत्, आयुष्मन् ! इति वा, भगिनि ! इति वा, इदं किं त्वचा जानता दत्तम्, उत अजानता ? स च भणेत् नो खलु मया जानता दत्तम्, अजानतादत्तम्, कामं खलु आयुष्मन् ! इदानीं निसृजानि, तं भुङ्गध्वम् वा परिभाजयत तत् परैः समनुज्ञातं समनुसृष्टं ततः संयतमेव मुंजीत पिबेद् वा, यच्च नो शक्नोति मोक्तुं वा पातुं वा, साधर्मिका यत्र वसन्ति सांभोगिकाः समनोज्ञाः अपरिहारियाः अदूरगताः तेभ्यः अनुप्रदातव्यं स्यात् नो यत्र साधर्मिकाः यथैव बहुपर्यापन्नं क्रियेत तथैव कर्तव्यं स्यात् ॥ सू० १०९ ॥ टीका- 'पिण्डैषणाया अधिकारात् आकरस्थ लवणमधिकृत्य तद् भोजनविधिं प्रतिपादयितुमाह-' से भिक्खू वा भिक्खुणी वा' स पूर्वोक्तो संयमवान् भिक्षुर्वा भिक्षुकी वा 'गाहावड कुलं' गृहपतिकुलं 'जाव पविट्ठे समाणे' यावत्-पिण्डपातप्रतिज्ञया - भिक्षाग्रहणार्थ प्रविष्टः सन् 'सेजं पुण एवं जाणिज्जा' स भिक्षुः यदि पुनरेवं वक्ष्यमाणरीत्या जानीयात् तद्यथा ' सिया से परो अभि' स्यात् कदाचित् तस्य भिक्षुकस्य तस्मै साधवे इत्यर्थः परः - गृहस्थः अभिहृत्य - आनीय 'अंतो पडिग्गहे' अन्तः प्रतिग्रहे - पात्राभ्यन्तरे 'बिलं वा लोणं' विडं वा अब पिण्डेषणा का अधिकार होने से आकर-खान में उत्पन्न होने वाले नमक को लक्ष्यकर उस की भोजनविधि बतलाते हैं टीकार्थ- ' से भिर वा भिक्खुणी वा गाहावइकुलं जाव पविट्ठे समाणे से जं पुण एवं जाणिज्जा' वह पूर्वोक्त भिक्षु संयमवान् साधु और भिक्षुकीसाध्वी गृहपति- गृहस्थ श्रावक के घर में यावत् पिण्डपात की प्रतिज्ञा से अर्थात् भिक्षा लेने की इच्छा से अनुप्रविष्ट होकर वह साधु और साध्वी यदि ऐसा वक्ष्यमाण रूप से जान लेकि- "सिया से परो अभिहदु अंतो पडिग्गहिए' यदि હવે પડૈષણાના જ અધિકાર ચાલતા હૈાવાથી આકર-ખાણુમાં ઉત્પન્ન થનારા મીઠાને ઉદ્દેશીને ભાજન વિધિનું કથન કરે છે. टीअर्थ' - ' से भिक्खु वा भिक्खुणी वा' ते पूर्वोस्त साधु साध्वी 'गाहाब इकुलं जीव ' गृहपतिना घरभां यावत् लिक्षावालनी इच्छा थी 'पविट्टे समाणे' प्रवेश रीने 'से जं पुण एवं जाणिज्जा' तेभना शुपामा ले मे आवे है "सिया से परो अभिहटु अंतो पडिग्गाहियंसि ' उहाथ से साधुना पात्रनी सहर अर्ध गृहस्थ श्रावडे 'बिलं वा लोणं' माणु विशेषेमां उत्पन्न आ० ३६ શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy