SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ___आचारांगसूत्रे ર૧૮ आयुष्मन्तः ! श्रमणाः ! 'इमे मे अक्षणे वा पाणे वा खाइमे वा साइमे वा' इमानि मे-मया, अशनानि वा पानानि वा खादिमानि वा स्वादिमानि वा 'बहुपरियावण्णे' बहूनि अधिकानि पर्यापन्नानि प्राप्तानि सन्ति, 'तं मुंजवण' तद् अधिकमशनादिकं यूयं भुध्वम्, भोजनं कुरुत, खलु इति वाक्यालंकारे 'से सेवं वयंतं परो वइज्जा' अथ तं भिक्षुकम् एवम्-उक्तरीत्या वदन्तं परः अन्यः कश्चित् साधर्मिकप्रभृतिः साधुः वदेत्-कथयेत्, किं वदेदित्याह-'आउसंतो ! समणा !' हे आयुष्मन् ! श्रमण ! 'आहारमेयं' आहारः एषः, एतद् आहारजातम् 'असणं वा पाणं वा खाइमं वा साइमं वा' अशनं वा पानं वा खादिमं वा स्वादिमं वा भयता समुपस्थापितम् 'जावइयं जावइयं परिसरइ' यावन्मानं यावन्मात्रं भोक्तं परिशटति शक्यतेपार्यते, 'तावइयं तावइयं भुक्खामो वा 'तावन्मात्रं तावन्मात्रं भोपामहे वा 'पाहामो वा' पास्यामो वा 'सव्वमेयं परिसडइ' सर्व वा यदि एतत्-अशनादिकं परिशटति-उपयुज्यते तर्हि 'सव्वमेयं भुक्खामो वा पाहामो वा' सर्वमेतत्-आहारजातं भोक्ष्यामहे या पास्यामो वा ॥१००॥ मूलम्-से भिक्खू वा भिक्खुणी वा गाहावइकुलं जाव पविटे समाणे हे आयुष्मन् ! भगवन् ! श्रमण ! इमे मे असणे या पाणे वा, खाइमे वा साइमे वा' ये मेरे अशनादि चतुर्विध आहार जात 'बहुपरियावण्णे, बहुत अधिक आगये हैं इसलिये 'तं भुंजहणं' इन सब आहार को आप लोग खाइये, 'से सेवं वयंतं परो वइज्जा-आउसंतो समणा ! आहारमेयं असणं या पाणं वा खाइमं वा वा साइमं वा जावइयं जावइयं परिसरइ तावइयं भोक्खामो वा पहामो या' इस प्रकार कहते हुए उस साधु को दूसरा साधर्मिक साधु कहे कि-हे आयुष्मन् भगवन् ! श्रमण ! इस अत्यधिक अशनादि चतुर्विध आहार जात में जितना हो सकेगा उतना हम लोग खापी लेंगे 'सव्वमेयं परिसडइ सव्वमेयं भोक्खामो वा, पाहामो वा' अथवा यदि सभी अशनादि आहार उपयोग में आसकेगा अर्थात उपयुक्त होगा तो सभी को खापी लेगे इस तरह उस अधिक आहार को सभी साधु खापीले किन्तु फे के नहीं ॥१०० ॥ खाइमं वा साइमं वा' मा भने प्राप्त ययेस २मशन मा।२ द्रव्य 'बहुपरियावण्णे' पधार प्रभामा मापी गये छ तेथी 'तं भुंजहण' 20 मा.२ द्रव्यन मा५ उपयोगमा सो 'से एवंायतं परा वइज्जा' से प्रमाणे ४हता ते साधुने भी साधम साधु 3 3-'आउ. संते समणा' है |युष्मन् श्रम 'आहारमेय असणं वा पाणं वा खाइमं वा साइम वा' मा ५४ाना शना ।।२माथी 'जावइय जावइयं परिसरह' रेट ५४य हरी 'तायइयं तावइयं' ते 'भोक्खामो वा पाहामो वा' माशुमने पाशु, 'सव्वमेय परिसडह' मा सघणे माडा२ ७५मा भी तय तेभ मानी तो सघनाने 'भोक्खामो वा વા વા' ખાઈ લઈશું અને પીઈ લઈશું આ રીતે બનતા પ્રયાસે સઘળા આહાર કે પિય દ્રવ્યને ખાઈ પીઈ લેવું પરંતુ ફેંકે નહીં સૂ. ૧૦૦ છે श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy