SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ८ सू० ८९-९० पिण्डैषणाध्ययननिरूपणम् २२९ मन्यमानो ज्ञाखा 'णो पडिगाहिज्जा' नो प्रतिगृह्णीयात् सच्छिद्रेक्षुप्रभृतिनाम् अपरिपक्वानाम् अशस्त्रपरिणतानाम् सचित्तत्वेन आधाकर्मादिदोषदुष्टत्वेन संयमात्मविराधकतया तानि सच्छिद्रेक्षुप्रभृतीनि साधुभिः साध्वी भिश्च न ग्राह्याणि ॥ मू० ८९ ।।। मूलम्-से भिक्खू वा भिक्खुणी वा गाहापइकुलं जाव पविटे समाणे से जं पुण एवं जाणिज्जा लसुणं वा लसुगपत्तं वा, लसुणणालं वा, लसुणकंदं वा, लसुणचोयं वा, अण्णयरं वा तहप्पगारं कंदजायं आमगं असत्थपरिणयं अप्फासुयं जाय णो पडिगाहिजा ॥सू० ९०॥ छाय-स भिक्षुर्वा भिक्षुकी वा गृहपतिकुलं यावत् प्रविष्टः सन् स यदि पुनरेवं जानीयात् लशुनं वा लशुनपत्रं वा लशुननालं वा, लशुनकन्दं वा लशुनत्वचं वा, अन्यतरद् वा तथाप्रकारम् कन्दजातम् आमकम् अशस्त्रपरिणतम् अप्रासुकम् यावद् नो प्रतिगृह्णीयात् ।। सू० ९० ॥ टीका-लशुनप्रभृति कन्दसामान्यमधिकृत्य तभिषेधं वक्तुमाह-'से भिक्खू वा भिक्खुणी वा' स पूर्वोक्तो सयमात्माभिक्षु वा भिक्षुकी वा 'गाहावइकुलं' गृहपतिकुलं-गृहस्थगृहम् 'जाव पविढे समाणे' यावत्-पिण्डपातप्रतिज्ञया भिक्षाग्रहणार्थ प्रविष्टः सन् ‘से जं पुण एवं सुक सचित्त और यावत्-अनेषणीय आधाकर्मादि दोषों से युक्त समझकर उसे 'णो पडिगाहिज्जा' ग्रहण नहीं करे क्योंकि छिद्र युक्त गन्ना धगैरह अपरिपक्व और अशस्त्रोपहत हो तो वह सचित और आधाकर्मादि दोषों से दूषित माना जाता है इस लिये इसप्रकार के कच्चे और चीरफाड से रहित सच्छिद्र गन्ना वगैरह को लेने से संयम आत्म विराधना होगी अतः संयमपालनार्थ उसको नहीं लेना चाहिये ॥ ८९॥ अब लशुन प्याज वगैरह कन्द सामान्य को लक्ष्यकर निषेध करते हैं टीकाथ-से भिक्खू वा, भिक्खुणीवा, गाहावा कुलंजाव पविढे समाणे से जं पुण एवं जाणिजा' वह पूर्वोक्त भिक्षुक-संयमशीलसाधु और भिक्षुकी-साध्वी सवा २ तीन साधु सन सावाये तने 'अफासुयं जाव' सयित्त मन यापत् मनेषणीय आधा द्वषोथी युद्धत याने 'यो पडिगाहिज्जा' तेने ग्रहण ४२१॥ नही. કેમ કે-છીદ્રવાળાગને વિગેરે અપરિપકવ અને અશસ્ત્રો પહત હોય તો તેને સચિત્ત અને આધાર્માદિ દેવાળા માનવામાં આવે છે. તેથી એવા પ્રકારના કાચાં તેમજ ચીર્યા ફાડયા વગરના સછિદ્ર શેરડી વિગેરેને લેવાથી સંયમ આત્મ વિરાધના થાય છે. તેથી સંયમના રક્ષણ માટે તેવા પ્રકારની વસ્તુ લેવી ન જોઈએ. સૂ. ૮૯ હવે લસણ પ્યાજ વિગેરે કંદ સામાન્યને ઉદ્દેશીને તેને નિષેધ કરે છે– --'से भिक्खू वा भिक्खुणी वा' ते ति साधु बने साची 'गाहावइकुलं जाव' 'पविढे समाणे' गृ७२५ श्रावना ५२ मिक्षा त ४२यानी थी प्रवेश परीन श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy