SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ८ सू० ८८-८९ पिण्डैषणाध्ययननिरूपणम् २२७ जादिसदृशम् 'आमगं' आमकम्-अपरिपक्वरूपम् 'असत्थपरिणयं' अशस्त्रपरिणतम् अशस्त्रो. पहतम् 'अप्फामुयं' अप्रासुकं सचित्तम् ‘जाव' यावत् अनेषणीयम्-आधाकर्मादिदोषदुष्टम् मन्यमानो ज्ञात्वा 'लाभे संते' लाभे सति ‘णो पडिगाहिज्जा' नो प्रतिगृह्णीयात, तथाविधानाम् अग्रवीजादीनाम् अपरिपक्वानाम शस्त्रपरिणतत्वैन सचित्तत्वात् आधाकर्मादिदोषदुष्टत्वेन संयमात्मविराधकतया साधुभिः साध्वीभिश्च तानि अग्रवीजादीनि न ग्राह्याणि ॥सू० ८८॥ ___ मूलम्-'से भिक्खू वा भिक्खुणी वा गाहावइकुलं जाव पविटे समाणे से जं पुण एवं जाणिज्जा, उच्छं वा, काणगं अंगारियं संमिस्सं विगदूसियं, वेत्तगं वा, कंदली ऊसयं वा, अण्णयरं वा तहप्पगारं आमगं असत्थपरिणयं अप्फासुयं जाव लाभे संते णो पडिगाहिज्जा ।सू० ८९॥ छाया-स मिक्षुर्वा भिक्षुकी वा गृहपतिकुलं यावत् प्रविष्टः सन् स यदि पुनरेवं जानी. यात्-इक्षुवा काणकम् अङ्गारतिकं वा, संमिश्रं वृकदृषितं वेत्राग्रं कन्दलीमध्यम् अन्यतरद् वा तथाप्रकारम् आमकम् अशस्त्रपरिणतम् अप्रामुकं यावत् लाभे सति नो प्रतिगृह्णीयात् ॥सू०८९॥ टीका-सच्छिद्रेक्षुदण्डादिकमधिकृत्य तम्निषेधं वक्तुमाह-'से भिक्खू वा भिक्खुणी वा' वस्तुओं को जो कि अग्रवीजादि सदृश होते हैं उन सबको भी 'आमगं असत्य परिणयं' आम- अपरिपक्व कच्चा और अशस्त्रपरिणत-अशस्त्रोपहत-चीरफाड रहित होने से 'अप्फासुयं जाब' अप्रासुक सचित्त और यावत् अनेषणीय-आधा. कर्मादि दोषों से युक्त समझ कर 'लाभे संते णो पडिगाहिज्जा' मिलने पर ग्रहण नहीं करना चाहिये क्योंकि कच्चे और चीरफाड से रहित होने से जपाकुसुम वगैरह अग्रबीज प्रभृति वस्तुएं सचित्त और आधाकर्मादि दोषों से दूषित मोनी जाती हैं इसलिये उन अग्रवीजादि अपरिपक्व पदार्थों को लेने पर साधु और साध्वी की संयम आत्म बिराधना होगी अतः उसे नहीं ले ॥ ८८॥ अब छिद्र से युक्त गन्ना वगैरह का निषेध करते हैंटीकार्थ-'से भिक्खू वा भिक्खुणी वा गाहावइ कुलं जाय पविढे समाणे' से 'खज्जूरमत्थएण वा' पुरना शुश्छाने अथवा 'तालमत्थएण वा' तससना शुरुछाने निधन Bीन तम ‘एवं अण्णयर वा तहप्पगार' भावी शतना मील मय परतुने કે જે અગ્ર બીજાદિના જેવા હોય એ બધાને પણ કાચા અને અશસ્ત્રપરિણત હોવાથી 'अप्फासुय जाव' मासु४ यावत् मनेषणाय माया पाणा मानी 'लाभे संते णो पडिगाहिज्जा' मा छता ५९५ तेने से नही. भ-या तथा थार्या , प्या વગરના હેવાથી જ પાકુસુમ વિગેરે અબીજ આદિ બધી વસ્તુઓ સચિત્ત આધાકમદિ દેષવાળી હોવાથી તે અબીજ વિગેરે અપરિપકવ પદાર્થોને લેવાથી સાધુ અને સાધ્વીના સંયમ આત્માની વિરાધના થાય છે તેથી તેને ન લેવા છે સૂ, ૮૮ . श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy