SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ७ सू० ८५-८६ पिण्डैषणाध्ययननिरूपणम् २२१ शीर्णजीर्ण पुराणे घृतादौ प्राणाः प्राणिनो जीवाः अव्युत्क्रान्ताः-व्युत्क्रान्तिरहिताः भवन्ति न नियन्ते इत्यर्थः 'इत्थपाणा अपरिणया' अत्र-अस्मिन् अतिपुराणजीर्णशीर्णशाकधृतादौ प्राणाः प्राणिनो जीवाः अपरिणताः परिणति न प्राप्नुवन्ति, परिणता न भवन्ति, रूपान्तरं न गच्छन्ति इत्यर्थः 'इत्थपाणा अविद्धत्था' अत्र-अस्मिन् पुराणे घृतादौ प्राणाः जीवाः अविध्वस्ता:-विध्वस्ता न भवन्ति तस्मात् एतेषां पुराणानाम् आमपत्राशाकभाजीवृतादीनां सचित्तत्वात् तानि 'गो पडिगाहिज्जा' नो प्रतिगृह्णीयात, अनुप्रस्तादिशब्दानां समानार्थकत्वेऽपि अवान्तरकिश्चित् परस्पर भेदमुपादाय पृथक्पृथक्शुपादानं कृवमिति ॥ सू० ८५॥ ____ मूलम्-से भिक्खू वा भिक्खुणी वा गाहावइकुलं जाव पविटे समाणे से जं पुण एवं जाणिज्जा, उच्छुमेरगं वा अंककरेलुयं वा, कसेरुगं वा, सिंग्घाडगं वा, पूतिआलु वा, अन्नयरं या तहप्पगारं आमगं असस्थपरिणयं अप्फासुयं जाव णो पणिगाहिजा ॥८६॥ छाया-'स भिक्षुर्वा भिक्षुकी वा गृहपतिकुलं यावत् प्रविष्टः सन् स यत् पुनरेवं जानीयात्-इक्षुर मेकं वा, अङ्ककरेलुकं वा, कशेरुकं वा, 'शृङ्गाटकं वा' पूति-आलुकं वा, अन्यतरद् वा तथाप्रकारम् आमकम् अशस्त्रपरिणतम् अप्रासुकं यावत् नो प्रतिगृह्णीयात् ।। सू० ८६ ॥ टीका-आमरूपमिक्षुखण्डादिकमधिकृत्य तनिषेधं वक्तुमाह से मिक्खू वा भिक्खुणी वा' स पूर्वोक्तो भावभिक्षुर्वा भावभिक्षुकी वा 'गाहावइकुलं' गृहपतिकुलम्-गृहस्थगृहं 'जाय 'इत्थ पाणा अवुकताई' इस जीर्ण शीर्ण पुराने घृतादि में उत्पन्न प्रागो व्युत्क्रान्त नहीं हुए हैं अर्थात् नहीं भरे हैं, और 'इत्थपाणा अपरिणया' इस जीर्ण शीर्णशाक घृत वगैरह में उत्पन्न प्राणी परिणत नहीं हुए हैं अर्थात् रूपान्तर को भी प्राप्त नहीं हुए है और 'इत्यपाणा अविद्धत्या' अत्यन्त पुराणे घृतादि में उत्पन्न प्राणी विध्वस्त भी नहीं हुए हैं इसलिये इन पुराने आमपत्रक शाक भाजी घृत वगैरह को सचित्त होने से सावु और साध्वी उस को 'णो पडिगाहिज्जा' नहीं ग्रहण करे अन्यथा उस को ग्रहण करने पर संयम आत्म विराधना होगी इसलिये इस प्रकार के अत्यन्त पुराने शाक घृतादि को नहीं लेना चाहिये ।। ८५॥ दुना थी विगेश्मा ५ ये प्राणी भर्या नथी तथा 'इत्थपाणा अपरिणयाइ' २१॥ दुना ॥५ धी विशेरेमा उत्पन्न थयेस प्राणी ३पान्त२ ५७२ परिणत थये नथी. तथा 'इत्थ पाणी अविद्वत्था अत्यत पून घी विगैरेभा ५-1 ये प्राणी विस्त ये नथी. तेथी આ જુના અામપત્રક શાકભાજી ઘી વિગેરે સચિત્ત હોવાથી સાધુ સાધ્વીએ તેને લેવા ન જોઈએ. તેને લેવાથી સંયમ આત્મ વિરાધના થાય છે. તેથી આ પ્રકારના અત્યંત જુના શાક ઘી વિગેરે લેવા ન જોઈએ. આ સૂ. ૮૫ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy