SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ आच बारांगसूत्रे १९६ हि तहप्पगारं पाणगजायं सयं वा गिण्हिज्जा, परो से दिज्जा, फासुयं लाभे संते पडिगाहिज्जा ॥सू०७४॥ ___ छाया-स भिक्षुर्वा भिक्षुकी वा गृहपतिकुलं पानकप्रतिज्ञया प्रविष्टः सन् स यदि पुनरेचं पानकजातं जानीयात, तद्यथा-तिलोदकं वा, तुषोदकं वा यवोदकं वा, आचाम्लं वा, सौवीरं वा, शुद्धविकटं वा, अन्यतरद् वा तथाप्रकारम् वा पानकजातम् पूर्वमेवालोचयेद'आयुष्मन् ! इति वा, भगिनि ! इति वा, दास्यसि मे इतोऽन्यतरत् पानकजातम् ? अथ तम् एवं वदन्तं परो वदेत्-आयुष्मन् ! श्रमण ! त्वं चैवेदं पानकजातम् पतद्ग्रहेण वा उन्सिच्य उत्सिच्य अपवृत्य गृहाण, तथाप्रकारं पानकजातम् स्वयं वा गृह्णीयात्, परो वा तस्मै दद्यात, प्रासुकं लाभे सति प्रतिगृह्णीयात् ॥ सू० ७४ ॥ टीका-अथ ग्राह्यं पानकविशेषमधिकृत्याह-'से भिक्खू वा भिक्खुणी वा' स पूर्वोक्तो भिक्षुर्वा भिक्षुकी वा 'गाहावइकुलं' गृहपतिकुलं 'पाणगपडियाए' पानकप्रतिज्ञया पानीयग्रहणार्थम् 'पविढे समाणे' प्रविष्टः सन् ‘स जं पुण एवं पाणगजायं जाणिज्जा' स भिक्षुः यदि पुनरेवं वक्ष्यमाणरीत्या पानकजातम्-पानीयविशेष जानीयात् 'तं जहा-तिलोदगं वा' तद्यथातिलोदकं या तिलधाचनजलं वा 'तुसोदगं वा 'तुषोदकं वा-बुस्सोदकं वा तुषप्रक्षालनजलं या 'जवोदग या' यबोदकं वा यवधावनजलं वा, 'आयामं वा' आचाम्लं वा-श्वश्यानजलं वा 'सौवीरं वा' सौवीरं वा-आरनालं वा काजीकम्, 'सुद्धवियर्ड वा' शुद्धविकटं वा-प्रासु__अब साधुके ग्रहण करने योग्य पानक-जल विशेष को लक्ष्य कर बतलाते हैं टीकार्थ-'से भिक्खू वा भिक्खुणी वा' वह पूर्वोक्त संयमशील साधु और साच्ची 'गाहवइकुलं गृहस्थ श्रावक के घर में 'पाणग पडियाए' पानक की प्रतिज्ञासे -पानी लेने की इच्छा से 'पविढे समाणे प्रविष्ट होकर, वह साधु और साध्वी यदि 'से जं पुण एवं पाणगजायं जाणिज्जा' ऐसा वक्ष्यमाण रीति से पानक जात-पानी विशेष को जान ले कि 'तं जहा-तिलोदगंवा, तुसोदगंवा, जयोदगंवा' तद्यथा जैसे कि-तिलोदक-तिलको धोया हुवा यह पानी है या तुषोदक-तण्डुल तुषकण को धोया हुचा का पानी है या 'यचोदक-ययधावन जल है 'आयाम वा' आचाम्ल-अवश्यान का जल है, या 'सोचीरं वा' सौधीर-आरनाल-काञ्चीक का जल है अथवा 'सुद्ध હવે સાધુએ ગ્રહણ કરવા ચોગ્ય પાણીના સંબંધમાં કહે છે – टी-से भिक्खू वा भिक्खुणी वा' ते पूर्वरित ला साधु मया ला साथी 'गाहावइकुलं' २५ श्राने ३२ 'पाणगपडियाए' पाणी वानी ४२छाथा 'पविट्रे समाणे' प्रदेश से जं पुण एवं पणगजायं जाणिज्जा' ते ने मेवी शतना ते पाणीन Mel-'त जा' रेभ -'तिलोदगं वा' तर धोयेस पाणी छे 1240 'तुसेोदगं वा' योमा घायर ॥ पाणी छे भय 'जवोदगं वा' ५५ घायर म पाणी छे. अथवा 'आयामं वा' भायास-मवश्यातनु ॥ ५॥ छे. अथवा सौवीर वा' सौवीर sik श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy