SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ७ सू० ७०-७१ पिण्डैषणाध्ययननिरूपणम् १८९ दिदोषयुक्तं 'जाव' यावत्-मन्यमानः संयमशीलः साधुः 'नो पडिगाहिज्जा' नो प्रतिगृह्णीयात् तथाविध शूर्पादि वीजिताशनादि चतुर्विधभिक्षाग्रहणे वायुकायिकजीवहिंसासंभवेन संयमात्मदातृविराधना स्यादिति भावः ॥ सू० ७० ॥ ___ मूलम्-से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए पविटे समाणे से जं पुण एवं जाणिज्जा असणं वा पाणं वा खाइमं वा साइमं वा वण्णस्सइकायपइट्रियं तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा वणस्सइकायपइट्टियं अप्फासुयं अणेसणिज्जं जाव लाभे संते णो पडिगाहिज्जा, एवं तसकाए वि ॥सू० ७१॥ छाया-स भिक्षुर्वा भिक्षुकी वा गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविष्टः सन् स यन् पुनरेव जानीयात्-अशनं चा पानं वा खादिम वा स्वादिमं वा वनस्पनिकायप्रतिष्ठितं तथा प्रकारम् अशनं वा पानं वा खादिमं वा स्वादिमं वा वनस्पतिकायप्रतिष्ठितम् अप्रासुकम् अनेषणीयम् यावद् लाभे सति नो प्रतिगृह्णीयात् एवं त्रसंकायेऽपि ।। सू० ७१॥ ___टोका-'पिण्डैषणाया अधिकारात् वनस्पतिकायिकत्रसकायिकजीवहिंसामधिकृत्य भिक्षानिषेधं वक्तुमाह-‘से भिक्खू वा भिक्खुणी वा' स पूर्वोक्तो भिक्षुर्वा भिक्षुकी वा 'गाहावइकुलं' गृहपतिकुलं' 'पिंडवायपडियाए' पिण्डपातप्रतिज्ञया-भिक्षालामाशया भिक्षाग्रहणार्थमित्यर्थः 'पविद्वे समाणे' प्रविष्टः सन् ‘से जं पुण एवं जाणिज्जा' समिक्षुः यदि पुनआहार जात को 'अप्फासुयं अणेसणिज्जं जाय' अप्रासुक-सचित्त और अनेषणीय आधाकर्मादि दोषों से युक्त यावत्-समझकर उसे 'णो पडिगाहिज्जा' साधु और साध्वी नहीं ग्रहण करें अन्यथा इस प्रकार के प्रशनादि आहार को लेने से संयम आत्मदातृ विराधना होगी ॥७०॥ दीकार्थ-अय पिण्डैषणा का अधिकार होने से वनस्पति कायिक और त्रस. कायिक जीयों की हिंसा को लक्ष्यकर भिक्षा का निषेध करते हैं टीकार्थ-'से' स वह पूर्वोक्त 'भिक्खू या' भिक्षुक भाव साधु और 'भिक्खुणी वा' भिक्षुकी-भाव साध्वी 'गाहावइ कुलं' गृहपति-गृहस्थ श्रावक के घर में थपाने २0 मे मा २ गत 'अप्फासुय' सासु-सयित्त 'अणेसणिज्ज' मायामा औषयी युत सभा 'जाय णो पडिगाहिज्जा' यावत् तेने साधुणेसायीसे अहए ३२५॥ નહી અન્યથા આવા પ્રકારનો આહાર લેવાથી સંયમ આત્મ દાતુ વિરાધના થશે. સૂ ૭૦ - હવે પિકેષણાનો અધિકાર હોવાથી વનસ્પતિકાયિક અને ત્રસાયિક જીની હિ સાને ઉદ્દેશીને ભિક્ષા લેવાનો નિષેધ કરતાં કહે છે ट -से भिक्खू वा भिक्खुणी वा' ते पूर्वात साधु अथवा साथी 'गाहावइकुलं' या ५२मा “पिंडवायपडियाए' मिक्षा भवानी माथी पविढे समाणे' प्रवेशार से श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy