SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ६ सू० ५९ पिण्डैषणाध्ययननिरूपणम् १५३ इति वा, भगिनि ! इति वा, मा एवं त्वं हस्तं वा अमत्रं वा दर्वी वा भाजनं वा, शीतोदक विकटेन वा उष्णोदकविकटेन वा उतक्षाल्य वा, प्रक्षाल्य वा अभिकांक्षसि मे दातुम् एवमेय ददस्व । स तस्यैवं वदतः परः हस्तं वा अमत्रं वा, दीं वा, भाजनं वा, शोतोदकविकटेन वा उष्णोदकविकटेन वा उत्क्षाल्य वा प्रक्षाल्य वा आहृत्य दद्यात्, तथाप्रकारेण पूर्वकर्मणा हस्तेन वा अमत्रेण वा दा वा भाजनेन वा अशनं वा पानं वा खादिमं वा स्वादिमं वा अप्रासुकम् अनेषणीयं यावद् नो प्रतिगृह्णीयात् अथ पुनरेवं जानीयात्-नो पुरः कर्मणो उदकाट्टैण तथाप्रकारेण वा उदकाण सस्निग्धेन वाहस्तेन वा अमत्रेण वा दा वा भाजनेन वा अशनं वा पानं वा खादिम वा स्वादिमं वा अप्रासुकम् अनेषणीयं यावद् नो प्रतिगृह्णीयात् अथ पुनरेवं जानीयात्-न उदकाईण सस्निग्धेन शेषं तच्चैव, एवम् सरजस्केन उदकाण स स्निग्धेन सस्निग्धा मृत्तिका उषः (क्षारमृत्तिका) हरिताल-हिङ्गलक-मनः शिलाअञ्जनं लवणम् गैरिक वणिक-सेटिक-सौराष्ट्रिक-षिष्ट-कुवकुस-उत्कृष्ट संस्पृष्टेन।।५९॥ टोका-पिण्डैषणाया अधिकाराद् आहारविषय मेवाधिकृत्य पुनराह-अह तत्थ कंचि भुंनमाणं पेहाए' अथ-अनन्तरम् भिक्षु ा भिक्षुकी वा तत्र गृहपतिगृहं भिक्षार्थ प्रविष्टः सन् कञ्चन गृहपत्यादिकं भुनानं भोजनं कुर्वन्तं प्रेक्ष्य-दृष्ट्वा 'तं जहा- गाहावई वा जाव कम्मकरिं वा' तं यथा- गृहपति वा गृहस्थं यावत्-गृहपतिभा वा गृहपतिभगिनीं वा, गृहपतिपुत्रं वा, गृहपतिपुत्री वा, गृहपतिस्नुषां वा, धात्री बा, दासं वा, दासी वा, कर्म करं वा कर्मकरी वा प्रेक्ष्य इति पूर्वेणान्वयः ‘से पुष्यामेव आलोइज्जा' स भिक्षुः पूर्वमेव भिक्षा ___टीकार्थ-पिण्डैषणा का अधिकार होने से आहार विषय का ही विशेष प्रतिपादन करते हैं अह तत्थ कंचि भुंजमाणं पेहाए उसके बाद वहांपर-गृहपति के घर में किसी को भोजन करते हुए देखकर तं जहा' जैसे 'गाहावई वा जाच कम्मकरि वा' गृहपति को या यावत्- गृहपति भार्या को या गृहपति की भगिनी-बहिन को या गृहपति के लडके को यो गृहपति की लडकी को या गृहपति की पुत्रवधू को या धात्री धाई को या दास को या दासी को या कर्मकर नोकर को या कर्म करी-नोकरानी को अर्थात् इनमें से किसी को भी 'से पुव्वामेव आलोइजा' પિડેષણનો અધિકાર હોવાથી આહારના સંબંધમાં કથન કરે છે.11- 'अह तत्थ किंचि भुजमाण पेहाए' ते ५छी त्या अर्थात गडपतिन। घरमा लोन ४२di २ 'तं जहा' म है 'गाहावई वा जाव कम्मकरिं वा' पतिन થાવત્ ગૃહપતિની સ્ત્રીને કે ગૃહપતિની બહેનને કે ગૃહપતિના પુત્રને કે ગૃહપતિની પુત્રીને કે ગૃહપતિની પુત્રવધૂને અગર ધાઈને કે દાસ અગર દાસી અથવા નોકરાણીને અર્થાત આ मा पै ७१ प 'से पुवामेव आलोइज्जा' मा सेता पडसा तभने मता साधु आ०२० श्री.आयारागसूत्र:४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy