SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १५२ आचारांगसूत्रे मूलम्-अह तस्थ कंचि भुंजमाणे पेहाए, तं जहा-गाहावई वा जाय कम्मकरि वा से पुवामेव आलोइजा, आउसो त्ति वा, भइणि त्ति वा, दाहिसि मे एत्तो अन्नयरं भोयणजायं से सेवं वयंतस्स परो हत्थं वा मत्तं वा दवि का भायणं वा, सीओदगवियडेण वा, उसिणोदगवियडेण वा, उच्छोलेज वा, पहोएज्ज वा, से पुवामेव आलोएज्जा आउसो त्ति, वा भइणित्ति वा, मा एयं तुमं हत्थं वा, मत्तं वा, दविं वा, भायणं वा, सीओदगविय डेण वा, उसिणोदगविय डेण वा, उच्छोलेहि वा पहोलेहि वा, अभिकंखसि मे दाउं एमेव दलयाहि, से सेवं क्यं तस्स परो हत्थं वा, मत्तं वा, दवि वा, भायणं वा, सीओदविपडेण वा, उसिणोदगवियडेण वा, उच्छोलेत्ता पहोइत्ता आहटु दलएज्जा तहप्पगा. रेण पुरे कम्मएणहत्थेण वा, मन्तण का, दविएणवा, भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा अफासुयं अणेसणिज्जं जाव णो पडिगाहिज्जा, अह पुण एवं जाणिजा णो पुरे कम्मएणं उदउल्लेणं तहप्पगारेणं वा ससिणिद्वेण वा, हत्थेण वा, मत्तेण बा, दविएण वा, भायणेण वा असणं वापाणं वा खाइ वा साइमं वा अफासुयं अणेसणिज्जं जाव णो पडिगाहिजा अह पुण एवं जाणेजाणो उदउल्लेग ससिणिद्रेणं सेसंतं चेष, एवं सतरक्खे, महिया, ऊसे हरियाले, हिंगुलए, मणोसिला, अंजणे, लोणे, गेरुय, वन्निय, सेढिय, सोरट्ठिय, पिटु, कुक्कस उक्कुट्ट संसट्रेणं ॥सू० ५९॥ छाया-अथ तत्र कश्चिद् भुञ्जानं प्रेक्ष्य, तद्यथा-गृहपति वा यावत् कर्मकरी वा स पूर्व मेव आलोचयेद आयुष्मन् ! इति, वा भगिनि ! इति वा दास्यसि मे इतः अन्यतरद भोजन जातम स तस्य एवं वदयः परः हस्तं वा अमत्रं वादी वा भाजनं वा शीतोदकविकटेन वा उष्णोदकविकटेन वा उ.क्षालयेत् वा प्रक्षालयेद् वा, प्रधाव येद् वा, स पूर्वमेव आलोचये द्-आयुष्मन् ! क्योंकि उक्तरीति से ऐसे करने पर भी साधु और साध्वी को संयम आत्म विराधना होगी। ॥ ५८॥ फरुस वइज्जा' भिक्षा न माथी डपतिने ४१२ क्यन ५ यु नही है ઉક્ત રીતે કરવાથી પણ સાધુ અને સાધ્વીને સંયમ આત્મ વિરાધના થાય છે. સૂ. ૫૮ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy