SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ५ सू० ५६-५७ पिण्डैपणाध्ययननिरूपणम् १४५ षणा विषयकं संयमपालनं तस्य-संयम पालकत्वेन प्रसिद्धस्य मिक्खुस्स' भिक्षुकस्य साधोः 'भिक्खुणीए वा भिक्षुक्याः साध्व्या वा 'सामग्गियं' सामग्र्यम्-समग्रता भिक्षुभावस्य सम्पूत्वम् 'अवगन्तव्यम् तिबेमि' इति ब्रवीमि-उपदिशामि इति भगवान् आह ||सू०५६॥ पिण्डैवणाया पश्चमोद्देशकः समाप्तः। षष्ठोद्देशकः प्रारभ्यते । मूलम्-से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए जाव पविटे समाणे से जं पुण जाणेज्जा, रसेसिणो बहवे पाणा घासेसणाए संथडे संण्णिवइए पेहाए तं जहा-कुक्कुडजाइयं वा, सूयरजाइयं वा, अग्गपिंडंति वा, वायसा संथडा संणिवइया पेहाए परकमे संजयामेव परकमज्जा णो उज्जुयं गच्छिज्जा ॥५७॥ ___ छाया-स मिक्षुर्वा भिक्षुकी वा गृहपति कुलं पिण्डपातप्रतिज्ञया यावत् प्रविष्टः सन् स यत् पुनः जानीयात्-रसैपिणः बहून प्राणान् ग्रासार्थम् संस्तृतान् संनिपतितान् वीक्ष्य, तद्यथाकुक्कुटजातिकं वा शूकरजातिकं वा, अग्रपिण्डे वा वायसान् संस्तृतान् संपतितान् वीक्ष्य सति पराक्रमे संयतः न ऋजुकं गच्छेत् ॥ सू० ५७ ॥ टीका-पञ्चमोद्देशके शाक्यादि श्रमणानामन्तरायभयात् साधो? भिक्षार्थ गृहपतिकुल टीकाथं- एयं खलु तस्स भिक्खुस्त भिक्खुणीए वा सामग्गियं त्तिबेमि' यह पूर्वोक्तरूप पिण्डैषणाविषयक संयम पालन ही उस भिक्षुक-भाव साधु और भिक्षुकीभाव साध्वी का सामग्य है अर्थातू पिण्डैषणा विषयक संयम पालन करना ही साधु और साध्वी के भिक्षु भाव-साधुपना की सम्पूर्णता समझनी चाहिये ऐसा वीतराग केवल ज्ञानी भगवान महावीर स्वामी कहते हैं, यह तात्पर्य है ॥५६॥ पिण्डैषणाकापञ्चमोद्देशक समाप्त हुआ। अब षष्टोद्देशक की हिन्दी टीकाका आरम्भ किया जाता हैपञ्चमोद्देशक में चरकशाक्यादि भिक्षुकों के अन्तराय-विघ्न बाधाओं के કથનને ઉપસંહાર સૂત્રકાર કરે છે – A14-'एयं खलु तस्स भिक्खुस्स भिक्खुणी वा' • पूर्वात ३५ पिप समधा સંયમ પાલન જ એ ભાવ સાધુ અથવા ભાવ સાધ્વીની સમગ્રતા છે, અર્થાત્ પિંડેષણ વિષયક સંયમ પાલન કરવું એજ સાધુ અને સાધ્વીના ભિક્ષુ ભાવ અર્થાત્ સાધુપણાની સંપૂર્ણતા છે તેમ સમજવું. આ પ્રમાણે વીતરાગ કેવળજ્ઞાની ભગવાન મહાવીર સ્વામીએ કહ્યું છે. વાસૂ.૫૬ પિંડેષણાને પાંચમે ઉદ્દેશ સમાપ્ત छटो देश પાંચમા ઉદ્દેશામાં ચરકશાક્ય વિગેરે ભિક્ષુકોને અંતરાય કે વિન થાય એ ભયથી आ० १९ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy