SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३२ आचारांगसूत्रे 'तो संजयामेव अपंगुणिज्जवा' ततः तदनन्तरम्, संयत एव उद्घाटयेद् वा-गृहद्वारस्योद्घाटनं कुर्यात् 'पविसेज्न वा निक्खमेन वा प्रविशेद् वा, निष्क्रा मेद वा, प्रवेशं कुर्यात, तनो निष्क्रमणं वा विदध्यात् । गृहोद्घाटनादिकं कुर्यादित्यर्थः । एतावता साधुना गृहद्वारं स्वत उद्घाटय न तत्र प्रवेष्टव्यम्, किन्तु यदि अस्वस्थाचार्यादिपरिस्थितिः दुर्लभं द्रव्यं वा तत्र वर्तते अवमौदर्य वाऽस्ति तर्हि पिहितद्वारेऽपि व्यवस्थितः सन् गृहपतिमाहयेत्, स्वयं वा यथाविधि समुदघाटय प्रवेष्टव्यमिनि फलितम् ॥ सू० ५०॥ मूलम्-से भिक्खू वा भिक्खुणी वा गाहावइकुलं जाय पविठू समाणे से जं पुण जाणेज्जा, समणं वा माहणं वा, गामपिंडोलगं वा. अतिर्हि वा, पुव्यपविटुं पेहाए, णो तेसिं संलोए सपडिदुयारे चिटेज्जा, केवलिब्रूया, आयाणमेयं ॥सू०५१॥ छाया-स भिक्षुर्वा भिक्षुकी वा, गृहपतिकुलं यावत् प्रविष्टः सन् स यत् पुनः जानीयात्श्रमणम् वा, ब्राह्मणं वा, ग्रामपिण्डोलकं वा, अतिथिं वा, पूर्व प्रविष्टं प्रेक्ष्य न तेषां संलोके स प्रतिद्वारे तिष्ठेत्, केवली ब्रूयात्-आदानमेतद् ॥ सू० ५१ ॥ टीका-गृहपतिकुले प्रवेशानन्तरं भिक्षुकस्य साधोराहारग्रहणविधि प्रतिपादयितुमाह'से भिक्खू वा भिक्खुणी वा स पूर्वोक्तो भिक्षुको वा भिक्षुकी वा 'गाहावइकुलं जाव पबिट्टे करके अर्थात् आखों से पुनः पुनः प्रत्युपेक्षण करके और रजोहरणादि से बार बार ‘पमज्जिय पजिय' प्रमार्जन करके 'तओ' उसके बाद 'संजया मेव' संयत होकर ही 'अवंगुणिज्ज वा' गृहद्वार को खोले या 'पविसिज्ज वा' भिक्षा के लिये प्रवेश करे या भिक्षा लेकर वहां से 'णिक्मिज वा' निकले, इन सबका सारांश यह है कि-साधु गृहवार को स्वयं खोलकर वहां प्रवेश नहीं करे किन्तु पदि आचार्य उपाध्याय वगैरह अस्वस्थ हों या द्रव्यादि ही दुर्लभ हो अथवा अवमौदर्य हो तब बन्द दरवाजा होने पर भी व्यवस्थित होकर संयम पूर्वक ही गृहपति को बुलावे, अथवा स्वयं यथाविधि द्वार उघाड कर प्रवेश करे ॥५०॥ २२वाहिया पार पार प्रभारी शन 'तओसंजयामेव' ते पछी सयत यन 'अयंगुणिज्ज वा सवारने 13 अथवा पविसेज्ज वा णिक्खमेज्ज वा' (लक्षा गृह भाट प्रवेश ४२२॥ અગર ભિક્ષા લઈને ત્યાંથી નીકળવું. આ કથનનો સારાંશ એજ છે કે સાધુએ ઘરના બારણાને સ્વયં ખેલીને ગૃહસ્થના ઘરમાં પ્રવેશ ન કરો પરંતુ જે આચાર્ય કે ઉપાધ્યાય વિગેરે અસ્વારથ હોય અથવા વસ્તુની પ્રાપ્તિ દુર્લભ હોય અથવા અવમૌદર્ય હોય તે દરવાજો બંધ હોય તે પણ વ્યવસ્થિત થઈને સંયમ પૂર્વક જ ગૃહપતિને બોલાવવા અથવા સ્વયં વિધિપુરઃસર દ્વાર ઉઘાડીને પ્રવેશ કરે છે સૂ૦ ૫૦ છે श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy