SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्रे मूलम् - से भिक्खू वा भिक्खुणी वा गाहावइकुलस्स दुवारवाह कंटकर्बोदियाए परिपिहियं पेहाए, तेसिं पुव्वामेव उग्गहं अणणुन्नविय अपडिले हिय, अपमज्जिय णो अवंगुणिज्ज वा, पर्विसिज्ज वा, णिक्खमिज्ज वा, तेसिं पुव्वामेव उग्गहं अणुन्नत्रिय पडिलेहिय, पडिलेहिय, पमज्जिय पमज्जिय तओ संजयामेव अवंगुणिज्ञ्ज वा पविसेज्ज वा णिक्खमेज्ज वा ||सु० ५०॥ १३० छाया - स भक्षुर्वा भिक्षुको वा गृहपतिकुलस्य द्वारभार्ग कण्टकशाखया परिपिहितं प्रेक्ष्य तेषां पूर्वमेवावग्रहम् अननुज्ञाप्य अप्रतिलेख्य अप्रमृज्य न उद्घाटयेद् वा प्रविशेद् व, निष्क्रामेद्वा, तेषां पूर्वमेव अवग्रहम् अनुज्ञाप्य प्रतिलेख्य प्रतिलेख्य, प्रमृज्य प्रमृज्य ततः संयत एव उद्घाटयेद् वा, निष्क्रामेद् वा ।। सू० ५० ।। tar- graft भिक्षार्थे गमनविधिं प्रतिपादयितुमाह- 'से भिक्खू वा भिक्खुणी वा' स पूर्वोक्at भिक्षुको वा भिक्षुकी वा भिक्षार्य गतः सन् 'गाहावइकुलस्स' गृहपतिकुलस्य 'दुवारवाह' द्वारभागम् - गृहद्वारकपाटम्, 'कंटकबोंदियाए' कण्टकशाखया परिपिहियं' परिपिहितम् - आच्छादितम्, आवृतमित्यर्थः 'पेहाए' प्रेक्ष्य - दृष्ट्वा 'तेसिं पुष्वामेव उग्गहे अणणुन्नविय ' तेषाम् - गृहपतीनाम् पूर्वमेव-गृहप्रवेशात् प्रागेव, अवग्रहम् - आज्ञाम् अनुमतिमित्यर्थः, अननुज्ञाप्य - अगृहीत्वा अयाचित्वा, येषां तद्गृहं वर्तते तेषां पूर्वमेव अनुमतिविना इत्यर्थः, तथा 'अपडिले हिय' अप्रतिलेख्य प्रतिलेखनम् अकृत्वा, चक्षुषा प्रत्युपेक्षणं विनैवेत्यर्थः, एवम् 'अप्पमज्जिय' अप्रमृज्य - सदोरक मुखवत्रिकाबन्धनपूर्वकं रजोहरणादिना प्रमार्जनम् अकृत्वा सरल इस खड्डा वगैरह से युक्त मार्ग से नहीं जाय क्योंकि इस रास्ते से जाने पर संयम आत्म विराधना होगी अतः इस मार्ग से नहीं जाय ॥ ४९॥ - अब भिक्षा के लिये जाने की विधिबतलाते हैं - ' से भिक्खू वा भिक्खुणी बा, गाहावर कुलस्स दुबारबाह' वह भिक्षु और भिक्षुको गृहस्थ श्रावक के घर का द्वार भाग- दरबाजा को 'कंटकबोंदियाए परिविहियं पेहाए' कांटे की डालसे आच्छादित - ढका हुआ देखकर 'तेसिं पुम्वामेव उग्गहं अणणुन्नविय' યુક્ત વિષમ માગેથી ન જવું કેમ કે એવા રસ્તે જવાથી સયમ આત્મ વિરાધના थाय छे ।। सू. ४८५ ॥ હવે ભિક્ષા લેવા માટે જવાની વિધિ ખતાવે છે. अर्थ- 'सेभिक्खू वा भिक्खुणी वा' ते पूर्वोस्त साधु साध्वी 'गाहावर कुलस्स दुवार बाह' गृहस्थ श्रावना घरना द्वार लागने अर्थात् हरवालने 'कंटक बोंदिया ए' टा. पाणी डाजथी ' परिपहियं पेहाए' गंध उरेस लेने 'तेसिं पुव्वामेत्र उग्गह अणणुन्नविय શ્રી આચારાંગ સૂત્ર : ૪
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy