SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२६ __ आचारांगसूत्रे मूलम्-से भिक्खू वा भिक्खुणी वा गाहावइकुलं जाव पविट्रेसमाणे से जं पुण जाणेज्जा गोणं वियालं पडिपडे पेहाए, महिसं वियालं पडिपहे पेहाए एवं मणुस्सं आसं हथि सीहं सग्धं विगं दोवियं अच्छं तरच्छं परिसरं सियालं विरालं सुणयं कोलसुणयं कोकेतियं चित्ताचेल्लरयं वियालं पडिपहे पेहाए सइ परक्कमे संजयामेव परक्कमेज्जा णो उज्जुयं गच्छेज्जा ।।सू० ४८॥ छाया-स भिक्षुर्वा भिक्षुकी वा गृहपतिकुलं यावत् प्रविष्टः सन् स यत् पुन: जानीयात्गाम्, ध्यालम् प्रतिपणे प्रेक्ष्य महिषं व्यालं प्रतिपथे प्रेक्ष्य एवं मनुष्यम् अश्वं हस्तिनम्, सिंहम् व्याघ्रम्, वृकम् द्वीपिनम्, ऋक्षम् तरक्षम् सरभं शृगालम् विडालं शुनकम् महाशूकरम् कोकन्तिकम् वित्ता चिल्लरयम् व्यालं प्रतिपणे प्रेक्ष्य सति पराक्रमे संयतमेव पराक्रामेद, न ऋजुकं गच्छेद् ॥ सू० ४८ ॥ टीका-उपर्युक्तविषयमेव प्रकारान्तरेण स्पष्टयितुमाह-'से भिक्खू वा भिक्खुणी वा' स पूर्वोक्तो भिक्षुर्वा भिक्षुकी वा 'गाहावइकुलं जाव पविढे समाणे से जं पुण जाणिज्जा' गृहपतिकुलं यावत्-पिण्डपातप्रतिज्ञया प्रविष्टःसन् पथ्युपयोगं कुर्यात् तथाहि स यत् पुनः एवं वक्ष्यमाणरीत्या जानीयात्-अवगच्छेद् ‘गोणं वियालं पडिपहे हाए' गाम् बलीवर्दै महावृषभम्, व्यालम्-मदोन्मत्तम् अत्यन्तदृप्तम् इत्यर्थः प्रतिपथे-पन्थानं प्रति प्रतिपथस्तस्मिन् प्रतिपथेयुक्त तृण या पत्ता लकडी पत्थर का टुकडा मांगकर एकान्त में जा कर साफ सुथडा करलेने से संयम और आत्मा की विराधना नहीं हो सकती है ॥४७॥ अब पूर्वोक्त विषय को ही प्रकारान्तर से प्रतिपादन करते हैं टीकार्थ-'भिक्खू वा भिक्खुणीवा' वह भिक्षु-भाव साधु और भिक्षु-भाव साध्वी 'गाहावइ कुलं जाव' गृहपति गृहस्थ श्रावक के घर में यावत्-पिण्डपात की प्रतिज्ञा से-भिक्षालाभ की आशा से 'पविढे समाणे अनुप्रविष्ट होकर-अनुप्रवेश कर 'से ज पुणजाणेज्जा' वह यदि वक्ष्यमाण रीति से ऐसा जाने कि-'गोणंपियालं पडिपहे पेहाए'गाय या बलोवर्द वडाबैल जो कि લાકડા પત્થરને કકડે માગીને એકાન્તમાં જઈને સાફસુફ કરી લેવાથી સંયમ અને આત્મ विराधना थती नथी. ॥सू. ४७ ।। પૂર્વોક્ત વિષયનું જ પ્રકારાતરથી પ્રતિપાદન કરે છે– Astथ-से भिक्खू वा भिक्खुणी वा' ते पूर्वात साधु साध्वी 'गाहावइ कुलं जाव' गृ8२५ श्रा१४ना घरमा यायत निक्षामनी ४२४थी 'पविढे समाणे' प्रवेश शन से जं पुण जाणिज्जा' माना nepali ने मे मावे , 'गोणंवियालं पडिपहे पेहाए' य અથવા બળદ કે જે અત્યંત મદોન્મત્ત હેય તે માર્ગને રેકીને ઉભેલ હોય તે તે જોઈને श्री मायारागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy