SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ मर्मप्रकाशिका टीका श्रुतस्कंध २ उ. ५ सू० ४७ पिण्डैषणाध्ययननिरूपणम् १२१ कोलावासंसि वा, दारुए जीवपइदिए सअंडे सपाणे जाव ससंताणए, णो आमज्जिज्ज वा, पमज्जिज्ज वा, संलिहिज्ज वा, निलिहिज्ज वा, उव्वलेज्ज वा, उवटिज्ज वा, आयाविज्ज वा, पयाविज्ज वा, से पुवामेव अप्पससरक्खं तणं वा पत्तं वा, कटुं वा, सक्करं वा, जाइज्जा, जाइत्ता, से तमायाय एगंतमवक्कमिज्जा एगंतमवक्कमित्ता अहे झामथंडिलं सिवा जाव तहप्पगारंसि पडिलेहिय पडिलेहिय, पमज्जिय पमज्जिय तओ संजयामेव आमज्जिज्ज वा जाव पयाविज वा ॥सू० ४७॥ छाया-स तत्र पराक्रममाणः प्रचलेद् वा, प्रस्खलेद्वा , प्रपतेद् वा, स तत्र पराक्रममाणो या प्रस्खलन् वा, प्रपतन् वा तत्र तस्य कायः उच्चारेण वा प्रस्रवणेन वा श्लेष्मणा या सिंधानकेन वा वान्तेन वा पित्तेन वा पूतेन वा शुक्रेण वा शोणितेन वा उपलिप्तः स्यात्, तथाप्रकारं कायम् अनन्तर्हितया पृथिव्या न सस्निग्धया पृथिव्या न सरजस्कया पृथिव्या न चित्तवत्या शिलया नो चित्तवता लेलुना कोलावासे वा दारुणि जीवप्रतिष्ठिते साण्डे सप्राणिनि यावत् सन्तानकेन आमृज्याद् वा प्रमृज्यात् वा संलिखेद् वा उद्वलेद् वा उद्वर्तयेद् या आतापयेद् वा, प्रतापयेद् वा स पूर्वमेव अल्परस्कं तृणं वा पत्रं वा काष्ठं वा शरं वा यावेत, याचयित्वा स तमादाय एकान्तमवक्रामेत् एकान्तमपक्रामयित्वा स्थण्डिले पा यावत् अन्यतरस्मिन् वा तथाप्रकारे प्रतिलिख्य प्रतिलिख्य प्रमृज्य प्रमृज्य ततः संयत एवं आमृज्याद् वा यावत् प्रतापयेद् वा ॥ सू०४७॥ टीका-अथ वादियुक्तमार्गेण भिक्षार्थ गमने दोषानभिधातुमाह-'स तत्थ परकममाणे स पूर्वोक्तो भिक्षुः तत्र-वादियुक्ते मार्गे पराक्रममाणः गच्छन् मार्गस्य उच्चायचत्वेन विषमतया कदाचित् 'पयलिज्ज वा' प्रचलेद वा-कम्पेत वा 'पक्खलेज्ज वा' प्रस्खलेद या-कदा. चित् प्रस्खलित: स्यात् 'पडिज्ज वा प्रपतेद् वा प्रपतितो वा स्यात्, ‘से तत्थ पयलेमाणे या पक्खलेजमाणे वा पवडमाणे वा' स भिक्षुकः तत्र वादियुक्तमार्गे प्रचलन् वा कम्पमानो वा, टीकार्थ--अब साधु और साध्वी को वप्रादियुक्त मार्ग से भिक्षा के लिये जाने में दोषों को बतलाते हैं-'स तत्थ परक्कममाणे' वह पूर्वोक्त साधु उस चमादि युक्त मार्ग में जाता हुआ रास्ता के ऊंवे नीचे होने के कारण टेढामेदा होने से 'पयलिज्ज वा, पकवलेज्ज वा, पयडिज्ज वा'-प्रचलित-कम्पित-हो जायगा या હવે સાધુ અને સાવીને વપ્રાદિવાળા માર્ગેથી ભિક્ષા માટે જવામાં લાગતા દે सूत्रधार मतावे छे. 2A1--से तत्थ परकममाणे' ये पूति साधु ये प्राविणा भाग rdi २स्त अयानाय पान सधन यायु जापायी ‘पयलिज्ज वा पक्खलेज्ज वा' पित 45 आ०१६ श्री सागसूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy